________________
Shri Mahavir Jain Aradhana Kendra
६३२
www.kobatirth.org
यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
}
भगौ० टी० । यत्रेति । तथा च साधकाभावाच्छून्यतापि न सियेदित्यर्थः । ननु पारमार्थिकत्वाद्यभावेपि ज्ञानविषयमाचातस्माच्छून्यता सिद्येदित्याह । श्रस्खिति । सम्वृतिरपि सतौन वा । श्रद्ये क शून्यता, सम्वृतेरेव बुद्धिरूपायाः सत्त्वात् । श्रन्ये तुक्क मातोपि हेत्वादिरित्याह । भवेदेवमिति । ननु सम्वृति स्वरूपमती किन्तु सम्वत्यन्त रमतात्याह । तिरपीति । सम्वृत्यन्तरस्यापि सदसत्त्वयोः पूर्वदोषानिवृत्तिरित्याह । तस्था इति । द्वितीयमम्वृतेरित्यर्थः । तस्या अपि साम्वृतत्वेऽनवस्थायामन्तिमबुद्धेरमाम्तले तद्विषयस्य सिद्धेरवश्यं तत्सत्त्वमङ्गीकार्य - मित्याह । परेति ॥
रघु० टी० । तथा माम्वृतोषि । सम्वृतेरसत्त्वे माम्वृतत्वानुपपत्तेः । अस्याः द्वितौयसम्वृतेः। तस्था अपि सम्वृत्यन्तरमेवं तस्या अपौति चेत् तत्राह । परेति । अनवस्थित एव सम्वृतिसन्तान इति चेत्, कस्याश्चित् सम्वृतेः सत्त्वाभ्युपगमे कथं सर्वशून्यता । श्रन्यथा तु कथं हेत्वादिव्यवस्था । अपि च सम्वृतिविषयत्वं सम्वृतिरूपसत्ताशाक्षित्वं सम्वृतिविषय मत्ताकत्वं सम्वृतिजन्यव्यवहारविषयत्वं वा यत्किञ्चित्सम्वृतत्वमभिधोयते, तद्यदि वास्तवमुपेयते तदा के नाम सर्वशून्यता, नो चेदन्तरेण हेत्वादिकं शून्यतैव कथं सिद्ध्येत्, तथात्वे वा किमपराद्धं पूर्णतयेति दिक् ॥
For Private and Personal Use Only