SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । २०७ कत्वप्रणाच तस्मादन्यथा ग्यातिरूणा एवेति । नैतदनुरोनाप्यवस्नुने निषेधव्यवहारगोचा त्वमिति। भवतु वासतख्यातिस्तथा वन ततो व्यतिरेका प्रामाणिकः॥ शङ्क' टो: प्रकृत मुपसंहर ति । तदमूरिति । न च सर्व प्रतिपत्तारः स्त्रत्व वामनयेत्यादी दूषणमुक्तं सिंहावलो कितव्यायेन प्रकारान्तरेता महारयति । मूकेति । स्वप्नेति । असत्ख्यातिरूपताव्यतिरेकमुपमं हत्यान्य याख्या तिरूपतामुपसंहरति । तस्मादिति । तदनुरोधेनापौति गशविषाणादिप्रत्ययानुरोधेनापौत्यर्थः। ननु सत्त्ववणिकत्वयोः प्रमितत्वात्तयतिरेकावपि प्रमितावेव। तथा चाप्रामाणिकेप्याश्रये व्यतिरेकग्रहातु यदाह कीर्तिः । तम्माधर्म्यदृष्टान्त नेष्टोवामिहाश्रयः । तदभावेपि तन्नेति वचनादेव तहतेः ॥ इत्यतोभ्युपगम्यापि निरस्यति । भवतु वेति । श्रमत्ख्यातिराश्रयांशे। यद्वा ननु नैयायिकैरपि शुक्रिरजततादात्म्यस्यासत एव भानमङ्गीक्रियते इत्यत आह । भवतु वेति । यद्यपि निरजततादात्म्यं च तत्र भामते तच्च मर्व सदेव । न चासद्विषयत्वं भ्रमत्वे तन्त्रं किं तु प्रकारवेयधिकरणयमात्र तथापि सदुपरकममदिभासत इति पक्षेऽभ्यपगमवादोऽयं न तत इति न तत्रेत्यर्थः । भगी. टी.। मर्व प्रतिपत्तारः स्वस्ववामनया ऽसदर्थप्रतिपत्तिभाज इत्यत्र दुषणमुपसंहरति । मूकेति। नैतदिति । न (१) र सद नोये- पा० २ ० | For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy