________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
आत्मतत्त्वविवेके सटीक
अड्य सङ्केतग्रहोपायाभावमाह । न चेति। उपदे प्रशब्दे नात्रोपलक्षणातिदेशप्रमिद्धपदमामानाधिकरण्ययोरपि संग्रहः । यदोपदेशः साक्षात् परम्पपरया च परम्परा चोपमानदारेत्यर्थः । तर्हि परोऽपि सङ्कतमुररीकृत्यानुमानं वा ततो न पूर्वापरग्रन्थविरोधः । मकेतग्राहकोपायान्तरस्यापि व्यवहारोपजीवकत्वात् तदभावमाह। न च गामिति । प्रयोजकवाक्यो चारणानन्तरं प्रयोज्यप्रवृत्तिदर्शनात् तद्धेतज्ञाने बालेन शकिट ह्यते। न चालोके प्रवृत्तिर्यदर्शनात् तद्दुत्वशौकज्ञाने सङ्केतो स्टह्यतेत्यर्थः । माक्षादुपदेशाभाक्माह। न चायमिति ! नात्र विशेषत्वेन विशेषअङ्केतग्राहकः शब्द इत्यथः। उपमानद्वारकस्य तस्याभावमाह । न च यथेति। गवयत्वम्य प्रवत्तिनिमित्तस्योपलक्षणं गोसादृशं तस्यातिदेश: कथनमित्यर्थः। अनुमानदारकोपदेशाभावमाह । न चेहेति।
.... रघु० टौ । द्वितीये वाह परस्परेति । खखकृतसङ्केतस्थान्योन्यमज्ञानेन परार्थत्वं परार्थबोधोपयोगित्वं न म्यादित्यर्थः । तर्हि ग्राह्यतां परोपि मझेतमत आह। न चेति । उपदेशः प्रवृत्तिनिमित्तविशिष्टे वाच्यताबोधकं वाक्यं यथा पिकः कोकिलः अयमसावश्य इत्यादि परम्परया मङ्केतग्राहकवाक्यम्याप्युपलक्षकमिदं प्रवृत्तिनिमित्तोपलक्षकमामानाधिकरण्येन वाच्यताबोधकमुपलक्षणातिदेशः ॥
तदमूः शशविषाणादिकल्याः नासत्स्यातिरूपास्तथात्वे कार शाभावात् मूकस्वमवदासां व्यावहारि
For Private and Personal Use Only