________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सीक
नैयायिकपने ज्ञाननिष्ठमेव तद्विषयत्वं वाच्यम्, ज्ञाननित्यत्वे तु तस्य ज्ञाननिष्ठत्वाज्ञानामौत्यनुव्यवमायः मदेव म्यादित्यर्थः । माकारविज्ञानवादिमतम्, उभयेति । ज्ञानमर्थश्चेत्यभयम् । योगाचारमतं बाह्यति । बाह्यालोकत्वे पारमार्थिकज्ञाननिष्ठ मेव तदित्यर्थ: । माझ्यमंतम्, तनित्यतायामिति । अत्रोतव युतिः। स्वमते ज्ञाननिष्ठम्य विषयवियिभावम्य लक्षणमाह । म चेति ।
ननु कोऽयं स्वभावः । स्वम्य भावो धो वा स्वभावः स्व एव वा भावः । नाद्यः. ज्ञानम्य धर्मा घटत्वादौत्यभ्यपगमे माकारमतप्रवेशापत्तेः । नान्यः, विषयम्यापि ज्ञानात्मनि प्रवेश विज्ञानवादिमतापत्तेः, स्वरूपमात्रम्या तिप्रमनकत्वात् । स्वरूपविशेषम्य चाव्यापकत्वात् । किञ्च तदौयेति कप्रत्ययस्य तम्येदमित्यर्थऽनुशासनात् विषयमम्बन्धित्वमर्थः प्रतीयते, तद्यदि जाननिष्ठम्, तदा धटो ज्ञानविषय इति मामानाधिकरण्यधौन म्यात् । अथ विषयनिष्ठ मेव, तदा जानाग्रहेपि तद्प्रमङ्गात् । अपि च ज्ञानेन तत्प्रागभावममवाययोरपि स्वरूपमम्बन्धात्तयोरपि विषयत्वापत्तिः, घटपटोभयविषयकममहालम्बने घटत्वेन घटो विषयो न पटत्वेने ति पटत्वप्रकारकविषयतायां घटत्व प्रकारक विषयतया ममं भेदग्रहादेकमेव जानं स्वतो भिद्येत, किञ्चैव वस्तुतो घटविषयक ज्ञानवत्येव किञ्चिदयं जानातौति ज्ञाने घटे च जाते घटविषयकज्ञानवानयं न वेति मंगयो न स्यात्, ज्ञानघटस्वरूपयोनिश्चयात्, तो विषयताख्यं धर्मान्तरमेव जानविशेषणतारूपं खौकार्यम् । अथ ज्ञानजन्यव्यवहारविषयत्वम्,
For Private and Personal Use Only