________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५०६
विषयित्वस्य निरस्तम् । विशेषपदेन च ज्ञानाभावज्ञानसमवाययोः म्वरूपमम्बन्धेपि विषयत्वं निरम्तम् । नन्वतावता जानविषययोः स्वरूपं विषयविषयिभाव इत्युक्त भवति, तचातिप्रमन, चैत्रः किञ्चित् जानात्ययञ्च घट इति स्वरूपदयज्ञानेपि तदिषयताया अज्ञामादतिरिक्तव मा वाच्या, स्वरूपं च प्रतिवमग्नमित्यननुगमः । मैवम् । स्वरूपदयजानेपि तदपश्लिष्टताया अज्ञानात् । अन्यथा विषयतामादायाप्यप्रतीकारात, भवति हि चैत्रो जानाति क्वचिदस्य ज्ञानम्य विषयतेति जानतोयं घटं जानाति न वेति मन्देहः, विषयतयापि जानस्य स्वरूपमम्बन्धम्यवाभ्युपगमात् । अन्यथातिप्रमङ्गात् । अननुगमस्तु न प्रकते दोषः । अनुगतं तु तनिरूपणायोग्यत्वं तद्विषयत्वमिति । तन्मात्रीयत्वादवेति । तनिरूपणाधौननिरूपणत्वादित्यर्थः । एतादृशौ च मविषयतेच्छाकृत्योरपि, परं तु न मा स्वाभाविकौ, किं तु ज्ञानोपाधिको, ज्ञानस्य तु स्वाभाविकौति विशेषः । अत एव विषयप्रवणत्वं ज्ञानस्यैव, न तु तयोः, लक्षणमपि तदेव ज्ञानस्य । यदिच्छाधिकरणक्षणा व्यवहितपूर्वक्षणस्थितिकममानाधिकरणज्ञानम्यवेच्छा या विषयप्रतिनिबन्धनप्रयोजकत्वादेवञ्चेश्वरेच्छाया अपि स्वविषयतायां नित्य जानस्यैव नियामकत्वमिति भावः ॥
भगौ ० टौ। तस्मादिति । अनुभवबलातानभिन्नमेव तत्र भामत इत्यभ्यपगमे ग्राह्यग्राहकयोग्भेदसाधनान्यनैकान्तिकानीत्यर्थः । तच्चेति । बाह्यं पारमार्थिकं ज्ञानमनित्यमिति
For Private and Personal Use Only