________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवक मटीक
तस्मादनुभवव्यवस्थितौ अनात्मापि स्फरतीत्यवर्ज नौयमेतत् । तत्सिद्धौ तल्लक्षणमपि किञ्चिदस्त्येव । तच्च बाह्याविरोधे ज्ञानानित्यतायां तन्निष्ठमुभर्यानष्ठं वा, बायविरोधे ज्ञाननिष्ठमेव, तन्नित्यतायां तु ग्राह्यनिष्ठमेवेति । तथाहि, लक्ष्यस्तावदव विषयविधिभावः। स च प्रकाशस्य सतस्तदीयतामाबरूपः स्वभावविशेषः। स्वभावत्वादेव च नोपकारान्तरमपेक्षते, तन्मात्रौयत्वादेव च नान्यदौयः ।
शाङ्क टौ । तम्मादिति। बाह्यम्घालोकवपि तदनुभवम्ताव-- दम्ति, तथा चानात्मा म्फरतौति त्वया स्वो कर्तव्यमिति प्रकाश मानत्वादौना हेवनामनैकान्तिकत्वादिति भावः । तत्मिद्धाविति । अनात्मस्फुरणमिद्धवावित्यर्थः । तलक्षणं ग्राह्यललाम । बाह्या विरोधे बाह्यपारमार्थिकले। तनिष्ठमिति। जाननिष्ठ मित्यर्थः । उभयनिष्ठ मिति । ज्ञानज्ञेयनिष्ठ मित्यर्थः । एतच्च मा कारविज्ञानमते । ज्ञाननित्यताया मिति। वेदान्तिपक्ष ग्राह्यनिष्ठ मेव । अन्यथा घटं जानामौति मर्वदाऽनुव्यवमायप्रमात् । इदानों स्वमतेन विषय विषयिभावमुपपादयति । तथाहौति । प्रकाशयति वदता ज्ञायतेनेनेति वा ज्ञानं जानातौति वा ज्ञानं ज्ञप्तिा ज्ञानमित्यादि ज्ञानश्रिया जानपदे कृतं विकल्पजातं निरस्तम । मत इत्यनेन शून्यता निरामः । तदीयतेति । घटज्ञानं पटज्ञानमित्यत्र षष्ठ्यर्थानुभूयमान उपपादितः, मात्रपंदन घटज्ञानम्य पटविषयताप्रसङ्गो निरम्तः, स्वभावपदेन चोपकाराद्यधौनत्वं
For Private and Personal Use Only