________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रघ० टौ ० । औपचारिक नित्यत्वादिव्यवहारं ममर्थयति । शून्यत्वादेवेत्यादिना । शून्यत्वात् द्वितीयविरहात् । ननु बाध्योपि तावत्प्रपञ्चः प्रकाशते, प्रकाशश्वाम्य यदि ज्ञानान्तरं ? तदा द्वैतापत्तिरथ ब्रह्मैव, तदा यथार्थानुभवम्य ब्रह्मणो विषयत्वात् प्रपञ्चस्य पारमार्थिकत्व प्रसङ्ग इत्याशयेन पृच्छति। तथापौति । वस्तुतः प्रपञ्चः प्रकाशत इत्येव न, पाविद्यकम्तु तथा व्यवहार इति परिहरति । वस्तुगत्येति । मंवृत्त्या अविद्यया । वेद्यनिष्ठ इति । प्राविद्यकम्य श्राविद्यकप्रपञ्चमम्बन्धम्य च तम्य परमार्थमति ब्रह्मण्यमम्भवादिति भावः । घटपटाद्यनुभवभेदव्यवहारं ममर्थयति । तत्तदिति । एवं च प्रपञ्चवत्तम्याऽऽविद्यक प्रकाशान्तरखौकारेपि न चतिरित्यपि मन्तव्यम् । अथ निरम्यन्त शून्यतामोपनिषदा दंतवादिनम्तु कथम् । तथैव । तथाहि, अमिद्वैव चेच्छन्यतोपेयते किमपराई व्यवहारसिद्धया पूर्णतया । अनुभवबलादिति चेत्, तदिदं विपरौतम् । न खल्लु स्वप्नपि शून्यता स्वारमिकम्य कम्याप्यनुभवम्य गोचरोऽपि तु पूर्णतव, अनुभवोपगमे च के नाम शून्यता । प्रपञ्च बाधकादिति चेत्, न, प्रागव दत्तोत्तरत्वात् । अपि च किमिदं शून्यत्वं नाम ?। अभाव दति चेन्न, अविरोधात् । मार्वदिको भाव इति चत्, तथाप्यविरोध एव, क्वचित् कम्यनिदभावोपगमात् । मार्वचिक इति चेत्, तथापि तथैव, एकेन मम्वन्धेन मतोऽपि मम्बन्धान्तरेणामत्त्वोपगमात् । मर्वेण मम्बन्ध नेति चेत्, कम्याभाव इति वक्रव्यम् । सर्वेषामिति चत्, मर्वकालदेशसम्बन्धप्रतियोगिनामुपगमेपि शन्यतैवेति महदाश्चर्यम् ॥
For Private and Personal Use Only