________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५११
न चात्माश्रयः, विषयत्वम्य मामान्यत: मिद्धेः, अन्यथाऽऽश्रयामिद्धेलक्षणाम्येति चेन्न । उपेक्षाज्ञानाव्याप्तेः, तेन व्यवहाराजननात्, तद्योग्यतायाम्तदवच्छेदकरूपापरिचये जानात्. तत्परिचये वा तस्यैव लक्षणतापत्तेः ।
अत्राहु: । जानस्वरूपमेव विषयत्वम, न चातिप्रमङ्गः, एकजानस्वरूपम्य तदितरज्ञानानात्मकत्वात् । विशिष्य तु घटज्ञानघटयो स्तत्स्वरूपमेव तद्विषयत्वम् । ततहट जानानां प्रतिस्वं भेदेपि घटत्वेनैवानुगतधोर्दण्डत्व नेव दण्डिनाम् ।
यद्वा ज्ञानवरूपत्वपि विषयतायामनुगमो ज्ञानत्वौपाधिक एव, जानमात्रम्यैव मविषयकत्वान, प्रत्ययार्थश्च सम्बन्धम्तत्र विशिष्टबयादिजनकत्वमेव, मम्बन्धान्तराभावे तस्यैव मम्बन्धरूपत्वात्, रूपम्य ममवाय इतिवत् ममवायम्यैकत्वात् । न च ममूहा लम्बनेऽनुपपत्तिः, ममवायवदवच्छेदभेदेनैव तदपपत्तेः । नापि मंगयानुपपत्तिः, जानघटस्वरूपग्रहेपि सम्बन्धान्तरं विना तद्विशिष्टधोजनकत्वम्य तदीयत्वस्या ग्रहात् । अनुव्यवसायोल्लेखयोग्यामाधारणधांग्रहस्य प्रतिबन्धकत्वाच्च । अन्यथाऽतिरिक्त विषयतापक्षेपि तत्प्रतीतिमम्भवेनापतौकारात् । ___ यहा जानवृत्तितदनुव्यवमायकारणतावच्छेदकत्वमेव ज्ञानविषयत्वम् । न च तदनुव्यवमायम्य तद्दिषयकव्यवसायरूपतायामात्माश्रयः, मामान्यतो विषयत्वस्य ज्ञानत्वादित्य कत्वात् ।।
यद्वा जानजन्येच्छागोचरत्वयोग्यता तद्विषयता । योग्यतावच्छेदकं च तत्तत्वरूपमेवेति नोपेक्षाज्ञानाव्याप्तिः । प्रकाशस्यति
For Private and Personal Use Only