________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
३६१
व्यक्तिभेदोपि न स्यादिति जितं वेदान्तिभिरित्याह । अर्थक्रियेति । व्यक्रिभेदोपि मास्तु किं नश्छिन्नमित्याह । अस्विति । तर्हि चिद्रपं ब्रह्मवैकमस्तु किं बाह्येनेत्याह । त्यजेति । लब्धावकाशो वेदान्याह । अयमेवेति । बौद्धाभिमानं निराकृत्य तवाप्यभिमानमग्रे निराकरिष्याम इत्याह । तत्रेति ।
भगौ• टौ. । का गतिरिति । यद्येकेनैवैकव्यवहार इति शेषः । चन्द्रद्वयव्यवहारवत् मामान्येऽप्येकव्यवहारो भ्रान्त एवेत्यर्थः । यद्यपि मामान्ये जातेरभावेपि तदितरावृत्तित्वे मति सकलतदृत्तित्वरूपमुपाधिमामान्यमत्येवानुगतमतेः सत्त्वात्, तथापि यदि माक्षात्समवेत एव जातिरूपो धर्मस्तया विषयौक्रियते तदा तावहारस्य भ्रमत्वमुक्तम् । मर्चनेति । गोपिण्डेश्वपौत्यर्थः । बाधक विना व्यवहारस्य धान्तत्वे भेदधोरण्यभेदनिबन्धना न स्यात् भ्रमत्वादित्याह । भेदेति। व्यक्तौति । व्यत्येकत्वनानात्वसिद्धौ यथाऽर्थक्रियैकत्वनानात्वे मानम् तथा व्यक्त्याश्रितसजातीयत्वविजातीयत्वयोरयर्थक्रियामाजात्यवैजात्ये मानमित्यर्थः । तस्माद्दाधकं विना यद्यर्थक्रियामाजात्यधौर्भमः स्यात् तदाऽर्थक्रियाभेदज्ञानम्यापि धमत्वे व्यक्रिभेदामिद्धौ बाह्यविलोप इत्याह । त्यजेति ॥
रघु टौ। अभ्युपेत्याह। या चन्द्रमसौति । वस्तुतो नित्यानेकसमवेतत्वलक्षणोपाधिकसामान्यनिबन्धनो गोत्वादावनुगतमामान्यव्यवहार इति भावः । सर्वत्र गवादिपिण्डेवपि । प्रतिबन्टि
For Private and Personal Use Only