________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
प्रदौपवदिति तसिद्धिरिति चेत्, प्रकाशत्वं यदि तेजस्वादिक तदा स्वरूपाऽसिद्धिः, अथ ज्ञानत्वं तत्राह । प्रकाशत्वस्यति । (२)( ननु प्रकाशत्वस्य तेजम्यपि वृत्तेन पक्षमात्रवृत्तित्वनिबन्धनममाधारण्यमित्यत आह ।) शब्देति । शब्दाभेदपि हेतोरर्थस्य भेदात् । न च तच्छब्दवाच्यत्वमेव हेतुरप्रयोजकत्वात् । अन्यथा गोशब्दवाच्यत्वेन बाणादौनां पशुत्वाद्यापत्तिरिति। स्वप्रकाशत्वं च न स्व विषयकप्रकाशजनकत्वं मिद्धमाधनात् । नापि स्वात्मकप्रकाश विषयत्वम्, दृष्टान्तस्य माध्यविकलत्वात्, नापि मजातौयान्तरान पेक्षव्यवहारगोचरत्वम्, प्रदीपव्यवहारम्यापि प्रदोघेतरमदादिजातीयज्ञानजातीयापेक्षित्वात्, तेजोजातौयान्तरानपेचव्यवहारगोचरत्वस्य च ज्ञानेऽभिमतत्वात् । अथामदादिजानं स्वविषयकम्, प्रत्यक्षत्वात्, योगिप्रत्यक्षवत्, योगितत्प्रत्यक्षतत्वप्रकाशवादौनामुभयवादिमिद्धत्वात्, चैत्रजानं वा तथा जानत्वात् भवतामौश्वरज्ञानवदस्माकं मैत्रज्ञानवत्, उभय सिद्धम्य दृष्टान्त(वत्त्व)स्य(rs) तन्त्रत्वादिति चेन्न । अप्रयोजकत्वात्, इन्द्रियप्रत्यात्तिमन्तरेण प्रत्यक्षासम्भवात्, स्वत्वस्याननुगतत्वाञ्चेत्यादि । न चेत्यादि । अत्र खसम्वेदने घटं जानामौत्यादिकमध्यक्षं खसम्वेदनं विनाऽनुपपद्यमानं प्रमाणम् । यदि हि नयनादिसन्निकर्षादत्पद्यमानं घट जानामौत्याद्याकारं घटज्ञानं घटज्ञानान्तराग्राहक स्वात्मानं न टहौयान्न ग्रहीयादेवात्मनो घटज्ञानवत्त्वमिति । घटज्ञानं जानामौति प्रत्यक्षमित्यर्थ इत्यपरे । मन्दिग्धेत । घटज्ञान
(१) कुण्डलितोग्रयः १ पुस्तके नास्ति ।
For Private and Personal Use Only