SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः ६८१ तज्ज्ञानयोरभेदस्यामिद्धत्वादित्यर्थः । शङ्कते । अप्रत्यक्षेति । अनवस्था(ना)दिना परेणावेद्याया वित्तेः स्वतोप्यवेद्यत्वेऽवेद्यत्वमेव म्यादित्यर्थः । नैवम् । न मन्दिग्धभेदत्वम् ॥ उपलम्भापरपर्यायाया दृष्टेः सिद्धिनिष्पत्तिर्वा स्यात प्रतीतिर्वा । आोऽनागतोपलम्भवेदनप्रसङ्गः, अनुपलब्धस्यानिष्यत्तेः। न चाविद्यमानेनाविद्यमानस्यो पलम्भ इति स्वसम्वित्तावसम्वित्तिरेवेति । ___ शङ्कटौ । उपलम्भेति । अर्थदृष्टिरथोपलम्भस्तस्य यदि निष्पत्तिरेव तपस्नब्धौ मत्यां स्थात्, तथा चानागतवेदन प्रमङ्गः कुत इत्यपेक्षायामाह। अनुपलब्धस्येति । त्वया तथाभ्युपगमात् । नन्वनागनमेव ज्ञानं जातं मदुत्पद्यतां को दोष दत्यत आह । न चेति । अनागतस्यापि वेदनं वेदने मत्येवोत्पद्ये तेत्येवं तत्तदपौति किमपि वेदनं न विद्यते त्यर्थः ॥ भगौ • टौ । ननु घटादेरिवानागतस्याप्युपलम्भस्य वेदनं स्यादित्यत आह । न चेति । अनागतो य उपलम्भः म प्रागमन कथमात्मानमुपलभेतेत्यर्थः ॥ रघु० टी० । अस्त्वनागतस्यैव जानस्य वेदनमिति चेत्, कि जानान्तरेण तेनैव वा। आद्येऽनवस्या, अज्ञातम्यानुत्पत्तेः (१) वेदन मिति अखसम्बित्ताविति १ पु० पा० । 85 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy