________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
आत्मतत्त्वविवेके सटीके
द्वितीये त्वाह। न चाविद्यमानेन खेनाविद्यमानस्य खस्य सम्वेदनमिति ॥
द्वितीये तु सिद्धसाधनम्, न ह्यनुपलब्ध उपलब्धो भवति। न चैवं सत्यर्थोपि नोपलभ्येत, न ापरलम्भप्रतीतिरर्थवेदनमपि तूपलम्भनिष्पत्तिः। उपलम्मादृष्टावपलम्भनिष्यत्तिरित्येव व्यवहारः कुत इति चेत्, मा भूत्, न व्यवहारादेव निष्पन्नस्य वस्तुनो निवृत्तिः। तथा च तन्निबन्धनोऽर्थव्यवहारो दुर्वार एव(१) । न चानवस्था, अवश्यवेद्यत्वानभ्युपगमात्, निश्चयवत्, अन्यथा त्वनिश्चितनिश्चयस्यार्थनिश्चयोपि न सिद्धयेत्, न चासौ स्वात्मन्यपि निश्चय इति। तदिदं वधूमाषमापनत्तान्तमनुहरति ।
शङ्क• टौ. । उपलम्भेति । यावदपलम्भो न प्रतीयते तावदुपलम्भप्रतीतिर्न भवतीति मयाप्यभ्युपगम्यत इत्याह । द्वितीये विति । ननु चोपलचैवोपलब्धिरर्थदृष्टिरिति च त्वयाप्यभ्यपगम्यते तदा भिद्धं स्वप्रकाशत्वमित्यत आह । न चैवमिति । अनुपलब्धाऽप्युपलब्धिरर्थदृष्टिर्भवत्येवेत्याह । न हौति । नन्चनुपलब्धावर्थदृष्टिरपि कथं व्यवतियतामित्याह । उपस्तम्भेति । निष्पन्नार्थदृष्टिाता मती व्यवहरिष्यत इति को दोष इत्याह । न हौति । अर्थदृष्टावज्ञातायामर्थव्यवहारोप्येवं मति न स्यादि
(१) इति इति २ पु. पा० ।
-
-
-
-
-
For Private and Personal Use Only