________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
894
अभेदोऽस्तु मा वा, भेदं तु प्रकाशमानत्वेन व्यासेधाम इति चेन्न । वस्तुनि भेदनिहत्तरेवाभेदरूपत्वात् ।
शङ्क० टी० । तदेतत्तुल्यमित्याह । प्रभेद इति । ननु प्रकाशमानत्वादिभिईतुभिर्जानाभेदो नौसादौनां न मया माध्यते किन्त ज्ञामा दमाचं निरा क्रियते, तथा चाभेदेपि प्रकाशमानतानिराकर मतन्त्रमित्याह । जात्यायोति । तदेव तुल्यमित्याए । अभेद दनि । भेदनिराकर पामेवाभेद माधन मिति न प्रकारभेद इत्यार। (न) वनुनौति । अतोके भेदाभेदनिराकरणममम्भवौत्यत उक्र वस्तुनोति ॥
भगी. टी. । वस्तुनौत्यसोकयात्त्यर्थम ॥
रघु० टौ । वस्तुनौति । तेशमलोकव्यावृत्तये ॥
अस्तु तर्हि भेदाभेदविधुरमेव चित्रम्, चेतोभेदे प्रकाशमानत्वायोगात्, अभेदे चिचत्वानुपपत्तेरिति चेन्न, मियोविरुद्धविधिद्दयविधिवत् तदुभयनिषेधस्याप्येकत्र विरुद्धत्वात् । न च सोऽप्यस्विति वाच्यम् । स्याहादावतारे तवापि दिगम्बरत्वप्रसङ्गात् ।
For Private and Personal Use Only