________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
यात्मतत्त्वविवेके सटौके
शङ्क० टी० । ननु नौलधवलाकारं चेतो न नौलादिभ्यो भित्रं, नाप्यभिन्नं, भेदै मति नौलादौनां प्रकाशमानत्वं न स्थादभेदे मति नौलधवलादौनामेकरूपतापत्तौ चित्रत्वमेव ज्ञानस्य भज्येतेत्यत आह । अम्त तौति । यथा भेदाभेदावेका विधातुं न शक्ये ते तथा निषेद्धमपौत्याह । मिथ इति । नवेकत्र विरुद्धोभयनिषेधयोर्या विरोध प्रापाद्यते सोप्यस्तु तस्यापि ज्ञानविषयत्वेन ज्ञानकुक्षिप्रविष्टवादित्यत आह । म्याद्वादेति । स्यादित्येवंरूपो वादः म्यादादः, तथा च यद्यदनिष्टमापाद्यते तत्र ततापादने दिगम्बरमनान प्रवेश इत्यर्थः। यदा एवं गतत्रपस्य तव वस्त्र त्यागोपि न बन्जामा पादयेदित्यर्थः ॥
भगौ० टौ । भेदाभेदविधरत्वे कमेण हेतुद्वयमाह । भेद इति । चिचत्वम् नौलपौतादिविरुद्धतादाम्यमित्यर्थः । मिथ इति । भेदाभेदो हि मियो निषेधरूपतया विरुद्धाविति तयोयथा नैकत्र विधिर्विरोधात्, तथा निषधोपि, भावाभावाभ्यां तृतीयप्रकारमादित्यर्थः । मोप विरुद्धोपौत्यर्थः । स्थाद्वादेति। एवं यद्यदनिष्टमापाद्यते तत्र तस्यादित्यत्तरे दिगम्बराणामिव नवापि विरुद्धखौकारादन्मत्ततया ननत्वापत्तिरित्यर्थः ॥
रघ ० टौ. । चित्रत्वम् मिथो विरुद्धनौलपोताधाकारत्वम् । मिथो विरुद्धेति । परस्परविरहरूपेत्यर्थः । भोपि विरुद्धस्तद्भयनिषेधोपि ! हावादावतार दूति । स्वादिति तिङन्तप्रति
For Private and Personal Use Only