________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः :
रूपको निपातोऽनेकान्तवाचौ। दिगम्बरो वस्तूनां भत्तासत्त्वानिवचनौयत्वानि अनि रितानि प्रतिजानौते । तथाहि ते सप्तभङ्गौनामक नयमाचक्षते, स्यादस्ति, स्थान्नास्ति, म्यादवक्रव्यच. म्यादस्ति च नास्ति च, स्यादस्ति चावतव्यः, स्थानास्ति चावक्रव्यश्व, म्यादस्ति च नास्ति चावक्रव्यश्चेति । वस्तु मत्त्वाश्रय इत्यनिर्धारितम, नथाऽमत्वाश्रय इति, अनिर्वचनीयत्वाश्रय दति, मत्त्वामत्त्वाश्रय इति. सत्त्वानिर्वव्यत्वाश्रय दति, श्रमत्वानिर्वक्रव्यत्वाश्रय इति, सत्त्वामत्त्वानिर्वचनीयवाश्रय दति, एवं मप्तधाप्यनिर्धारित इत्यर्थः । एवं तवाप्यनिर्धारणमात्रवादित्वे तन्मानप्रवेश एव स्यात्, नन्मतं च भानुभविकम्य मद म्य प्रमाणान्तराबाध्यत्वेन निर्धारणात् अमत्त्वानिर्वचनौयत्वयोस्तत्र तत्र दूषितत्वात् द्वयोईयोस्त्रयाणां वा विरोधेनैकत्रासम्भवादिरोध्यभयगोचरम्य ज्ञानस्य संशयत्वेनाप्रमाणत्वाच समुच्चयपक्षस्य निरम्तत्वाइष्टमिति भावः ॥
अस्तु तर्हि चतुःशिखरौशून्यमेव चित्रम्, आश्चर्यरूपत्वात्, एकानेकत्वविरहेपि सत्त्वमित्याश्चर्यार्थी हि चित्रशब्द इति चेत्, अथ चतुःशिखरशेखरमेव किं न स्यात्, आश्चर्यरूपतायुक्तस्तुल्यत्वात्, एकैकपक्षानुपपत्तिश्च यथा तनिषेधपर्यवसायिनी तथा तदितरविधिपर्यवसायिन्यपि स्यादिति ।
शङ्क० टौ. । अस्त्विति । भेद विधिरभेदविधिर्भदनिषेधो
For Private and Personal Use Only