SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके ऽभेदनिषेध इति तचत्वारि बुद्धविशेषकोटयमान्यमित्यर्थः । नायं चिच शब्दः कर्बरार्थः किं त्वाश्चर्यार्थ इत्याह । एकाने के ति । नौलधवलाहाकारं ज्ञानं विरुद्धधर्माध्यामात्राप्यनेक प्रतिनियतप्रतिभामप्रसङ्गादेवं निरोधे मत्यपि चैतादृशं ज्ञानमिति महदेवाश्चर्यमित्यर्थः । चतुको टिशून्यतापेक्षया चतुष्कोटिमत्ताया एव लाघवेनाभ्यपगतमुचितत्वादित्याछ । अथेति । चतुःशिखरोखरं चतुष्कोटिप्रधान मित्यर्थः । यथा शून्यतायामाश्य तथा चतुकोटिविधावपि विरोधस्वभयत्रापि तुल्य रत्याह । पाथर्यति । नम्वेकैकपक्षानुपपत्त्या सर्वकोव्यभावात् शून्यता स्थादित्यत आह । एक केति । यः पक्षे नोपपद्यते तस्य यथा निषेधस्तथा तद्विपरौतपक्षन्य विधिरित्यर्थः ॥ भगी. टौ० । भेदाभेदौ तयोर्व्यतिरेकाविति चत्वारि शिखराणीत्यर्थः । मनु चिचत्वं कर्बुरत्वं जाने बाधितमित्यन्यथोपपादयति। आश्चर्यति । तत्र हेतुमाह । एकेति। अथेति । एतस्यापि विरोधानेकत्र सम्भवः, यदि च विरुद्धव्याप्येक त्राभ्यपगमस्तदा चतुःशिखरमेव कुतो नाभ्युपगम्यते, तदभावेपि तस्योपऔव्यतया लाघवात्तथैवाभ्युपगन्तुमुचितत्वादित्यर्थः । ननु मर्वत्र पचे दोषमम्भवात् मर्वव्यतिरेकः स्यादित्य त श्राह । एक केति । भेदानुपपत्तियथा भेदनिशेधपर्यवसायिनौ, एवमन्यत्रापि, विरुदैक पक्षानुयपत्तावितरपक्षस्थावस्यकत्वादित्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy