________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४७६
रघु० टी० । भेदाभेदौ तयोर्व्यतिरेकाविति चत्वारि शिखराणि कोटयः । अभेदस्तादात्म्यम् एकनिषेधस्यापरविधिपर्शवपायित्वात् कथमेतत्, तबाह । चित्रमिति । (विरुद्धं) चित्र करत्वं मतदपपादकमत प्राह । श्राश्चर्यति । श्रापर्यभाइ । एकानेकेति । एकत्वानेकवेत्यर्थः । एकत्वमभेदः, अनेकत्वं भेदः । चिचं ज्ञानमिति प्रयोगे चित्रपदस्याश्चर्यार्थताव्याख्यानानुरोधादेव चेविरुद्धधर्ममम गित्वमुप्रेयम्, तदरं प्रथमोपस्थितत्वालाधवाच चतुः शिखरमालित्वमेवोपेयतामित्याह । अथेति । अथ तत्तत्पक्षानुपपत्त्यावश्यं तत्तदभावर्भवितव्यम्, तबाह। एकैकेति । परस्परবিধিনিমঘনাৰীঅন্ধৰিঘিনিষঘৰন্ধনৰ নিমঘৰ বিধিवश्यक दूति ॥
अपि चाच वस्तुतश्चतुष्कोटिविरहे चेतसो भाषान्तरेणेदमुक्तम्, यदनात्मान एवैताश्चतस्त्रः कोटयो भासन्ते न वा प्रतिभान्तौति । तत्राप्रतिभासनमनुत्तरम् । प्रतिभासने तु ग्राह्यलक्षणायोगेपि ग्राह्यभाव इति चित्रमेतत् । तथा च चित्राद्वैतादरं चित्रदैतमस्तु प्रतिभासनानुरोधादिति ।
शङ्क० टौ. । किं चैताश्चतस्रः कोटयो भासन्ते न वा । पाये ज्ञानाभिन्ना एव भामन्त इति पक्ष: स्ववचनविरोधादेव त्याज्यः, प्रभाने चतुष्कोटिशब्दप्रयोगस्यैवानुपपत्तिरित्याह । अपि
For Private and Personal Use Only