________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
रूपमात्रविषयं स्पर्शमात्रविषयं वेत्यर्थः । समुदायेति । रूपस्पर्शसमुदायविषयमित्यर्थः । तदतिरिक्रेति । श्रवयविविषयं वेत्यर्थः । श्राकारेति । ज्ञानाकार एव तथोल्लिख्यत इत्यर्थः ॥
७११
भगौ० टी० । तृतीयमात्मनि बाधकं दूषयितुमुपन्यस्यति । अस्त्विति । नैरात्म्यं ज्ञानभिन्नात्माभावः । गुणित्वेनाभिमतं न तद्गुणभिन्नं, तदविषयक ज्ञानाविषयत्वात्, तद्गुणवत्, यद्वा तद्गुणस्तद्गुष्वभिन्नः, तद्गुणत्वादिति व्यतिरेको, तथा चाविनाशिज्ञानमते नात्मेति सिद्धम् । चणिकपदं द्विचिचणावस्थायिपरम् । विज्ञानमात्रेत्यनेन न विज्ञानवादाभ्युपगमः, रूपाद्यभिन्नघटादेर्बाह्यत्वस्याभ्युपगमात्, तथा च शुक्लः पट इति सामानाधिकरण्यधौरपि मङ्गच्छते । अत्र प्रत्यक्षबाधमाह । श्रस्तौति | मद्राक्षं तमहं स्पृशामत्येवंरूपम् । तदिदमिति । रूपमात्रस्पर्शमात्र विषय मित्यर्थः । ममुदायो रूपस्पर्शयोः । वस्त्वननुरोधी ज्ञानाकार: शशश्टङ्गज्ञानस्येव ॥
1 यमह
रघु० टौ० । हृतौयमात्मनि बाधकं निराकर्त्तुमुपन्यस्यति । श्रस्तु तति । गुणगुणिनोरभेदात् गुणातिरिक्तस्य गुणिनोऽभावात् । नैरात्म्यं ज्ञानातिरिक्तात्मव्यतिरेकः । श्रस्तु तर्हि नित्यं विज्ञानमेवात्मेत्यत श्राह । चणिकेति । स्वसम्वेदनसम्विदितेभ्यः चणिकनीलादिविज्ञानेभ्यो ऽतिरिक्रे नित्ये जाने मानाभावादिति भावः । एकार्थानुमन्धानं एकार्थग्रहणम्, यमद्राक्षं तं स्पृशामी -
For Private and Personal Use Only