SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणगुणिभेदभङ्गवादप्रारम्भः। अस्तु तर्हि गुणगुणिनोरभेदान्नराज्यम्, क्षणिकज्ञानमात्रपरिशेषादिति चेत्, उच्यते। अस्ति तावदिह दर्शनम्पर्शनाभ्यामेकार्थानुसन्धानम् । तदिदसे कैकविषयं वा स्यात्, समुदायविषयं वा, तदतिरिक्तविषयं वा, वस्त्वननुरोध्याकारविषयं वा, अलौकविषयं वा। शङ्क० टौ । अात्मनि हतीयं बाधक दूषयितुमुपन्यस्यति। अम्नु तौति । जानभित्र प्रात्मा नास्तीत्येव हि तात्यपक्षः, मच ज्ञानात्मनोरभेदादेव पर्यवमन्न इत्यर्थः । श्रात्मा ज्ञानाभिन्नः, तदविषयकप्रतीत्यविषयत्वात्, जान वा श्रात्माभिनं, तदविषयकप्रतीत्य विषयत्वादिति विशेषतो गणिनं पक्षयित्वा गुणाभेदो सुशं वा पक्षयित्वा गुण्यभेदभाधन वा सामान्यत एव वेति । गुणभिन्न गुणिनं माधयितुमुपक्रमते । अस्तौति । यमहमद्राक्षं तमहं स्प शामि यं वाऽस्या तं पश्यामौत्येक एवार्थ इन्द्रियाभ्यां ग्टह्यते, तेन गुणभिन्न एव गुणी मिहातीत्यर्थ: । प्रतिमन्धान म्यान्यथाद्विमाशय निराकरोति । तदिदमिति । एकैकविषय मिति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy