________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४७१
म्यात्, एतदेवाह । न हौति । नन्वित्यामन्त्रणे । स्वात्मनौति । न हि तेनैव जानेन स्वात्मनि व्यापारः कश्चिदाधीयत इत्यर्थः । साधारण्येति । तद् ज्ञानम् । सर्वस्येव स्यादित्यर्थः । एतदेवाह । न हौति । ननु भवतु सर्वमाधारण्यं को दोष इत्यत आह । न चेति ॥
भगौ० टौ । परिहारान्तरमाह। कश्चेति । भित्रयोविषयविषयिभावे न विरोध इत्यर्थः । अस्वरूपस्य ज्ञानात्मकम्येत्यर्थः । परो दोषमा। नायमिति । यथा धमज्ञानस्य वझिविषयता स्वजन्यानुमितिविषयत्वेन तथा नेह स्वजन्यज्ञाततादिव्यापारनिबन्धना विषयता, कचित्तत्सम्भवेऽप्यतीतादिविषये तदभावादित्यर्थः । नापौति । न हि घटजानं पटापेक्षया न ज्ञानजातीयमित्यर्थः । न हौति । न हि गौः किश्चिदपेक्ष्यागौरित्यर्थः । तदभावात् व्यापाराभावादित्यर्थः । माधारथेति । पटं प्रत्यपि घटज्ञानस्य ज्ञानजातीयवादित्यर्थः । इष्टापत्तिमाशा निराकरोति । न चेति ॥
रघ• टौ । स्वपक्ष स्थापयितुं पृच्छति। कश्चेति । अस्वरूपं बाह्यं ज्ञानभिन्नं तस्य स्फुरण इत्यर्थः । तत्र च ज्ञानश्रियोक दोषमाह । नायमित्यादि । विषयविर्षायभावो न कार्यकारणभावनिबन्धनो ग्रहणेन्द्रिययोरपि तत्प्रमङ्गात् । नापि व्यापारनिबन्धनो ज्ञानेनातीतानागतयोरर्थयोस्ताभ्यां वा ज्ञाने व्यापाराधानायोगात्, वर्तमानार्थकस्थलेऽपि जाने व्यापारस्य योग्यस्य
For Private and Personal Use Only