________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
अनुपलम्भवाधात्, अयोग्य च मानाभावान अर्थ जातताभ्यपगमे पि तस्या प्रव्यापकत्वेनातन्त्रत्वात् । एतेन जाने श्राकाराधानमपि प्रत्यकम् । तदकम्, नियतम्य नि । श्राकाराधाने पि(१) नियामकस्याभावात्, भावे वा व्यापारगवेषणवैयर्थात् तत एव तत्सम्भवात् । नापि जातिनिबन्धनः, पटत्वादे नियामकचे पटाटेः मर्वज्ञानविषयतापत्तेः, ज्ञानत्वम्य नियामकल्वे सर्वज्ञानानां पटविषयलापत्तेः, तत्तघटादिव्यक्तिविषयतानियामकं च ज्ञानवैजात्य मनपलम्भबाधितम् , ममूहालम्बनादौ मङ्कर प्रमङ्गश्चेति । स्वानि तदभावान व्यापाराभावात् । माधारण्यप्रसङ्गात् सर्वदिष्यत्वप्रमङ्गात् । पथ जायेव मते विज्ञानं स्ववियसमिति चेत्, किमिदं स्वं नाम । यद्येका विज्ञानव्यक्रिः, मर्वज्ञानानां तद्विषयतापत्तिः अथ विज्ञानमात्रम, না “বানানা মতবিনিনিরনালিৰিনি ॥
__ न तत् कस्यचित्, किं तु वेदनमात्रमिति चेत्, तथापि स्वात्मन्यजडवत् परचाप्यजडं स्यात्, परस्मिन्नन्धवत् स्वस्मिन्नप्यन्धं प्रसज्येत, जात्यैव तद्रपत्वात्। जात्यापि स्वकारणात् कचिनियतरूपमेव तदत्पन्नमिति चेत्, नैवमुच्चैयाः, परैरपि कदाचिदेवं श्रूयेत ।
पाङ्क टौ. । ननु न जानं स्वात्मानं प्रकाशयति येन प्रतिदिरियं स्यात्, तदकम् ---
(१) व्यापाराधानेऽपि इति ५० पा० ।
For Private and Personal Use Only