________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४७३
" विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते ।
यमेवात्मसम्बित्तिस्तस्य या उजडरूपता" ॥ यथा तथेत्ययं शून्यता यदत्पादवारणात् "(१) । इत्यादि । मदेतदाशङ्कते । न तत्कस्यचिदिति । यथा तदीया खात्मन्यजडरूपता तथा परं प्रति तथा स्यात् परस्मिन्नेवं चेत्खस्मिन्नपि नया स्यादिति मैव प्रतिबन्दिरित्याह । तथापौति । ननु परं प्रत्यजडं स्यादिति परमपि ग्टहौयादित्यर्थो वा परापेक्षयायजरूपतया व्यवष्ट्रियतामिति वा। नाद्यः, उक्कदोषात् । नान्यः, दष्टापत्तेः। मैवम् । इयमेव चेत् स्वप्रकाशता तदा परप्रकाशतापौयमेव स्यादित्यविशेषापादनमात्रतात्पर्यकत्वात् । परप्रकाश दोषस्योद्धरणीयत्वादिति । ननु स्वस्मिन्बजडं चेत् तदा परचापि तथा स्यात्, अन्धं चेत् तदा स्वमित्रपि तथा स्थादित्यत्र किमापादकमत आह । जात्यैवेति । तन्नातौयं यत् तत्म प्रति तथैवेति तथा दर्शमादित्यर्थः । खकारणबलात् स्वमिवेव तदजडरूपमित्याशङ्कते । जात्यापोति ॥
भगौ• टौ । ननु परस्येव ज्ञानं स्वस्थापि न भवति, किं घटादिभ्यो जडरूपेभ्योऽयमेवास्य विशेषो यदिदमनडरूपमुत्पद्यते । यदाः ।
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्ममम्बित्तिरम्य या ऽजडरूपता ||
(१) यथा तथेत्यशून्यताया यदुत्परव्यापारवारणात् इति ४ पु० पा० ।
60
For Private and Personal Use Only