SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ४७३ " विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । यमेवात्मसम्बित्तिस्तस्य या उजडरूपता" ॥ यथा तथेत्ययं शून्यता यदत्पादवारणात् "(१) । इत्यादि । मदेतदाशङ्कते । न तत्कस्यचिदिति । यथा तदीया खात्मन्यजडरूपता तथा परं प्रति तथा स्यात् परस्मिन्नेवं चेत्खस्मिन्नपि नया स्यादिति मैव प्रतिबन्दिरित्याह । तथापौति । ननु परं प्रत्यजडं स्यादिति परमपि ग्टहौयादित्यर्थो वा परापेक्षयायजरूपतया व्यवष्ट्रियतामिति वा। नाद्यः, उक्कदोषात् । नान्यः, दष्टापत्तेः। मैवम् । इयमेव चेत् स्वप्रकाशता तदा परप्रकाशतापौयमेव स्यादित्यविशेषापादनमात्रतात्पर्यकत्वात् । परप्रकाश दोषस्योद्धरणीयत्वादिति । ननु स्वस्मिन्बजडं चेत् तदा परचापि तथा स्यात्, अन्धं चेत् तदा स्वमित्रपि तथा स्थादित्यत्र किमापादकमत आह । जात्यैवेति । तन्नातौयं यत् तत्म प्रति तथैवेति तथा दर्शमादित्यर्थः । खकारणबलात् स्वमिवेव तदजडरूपमित्याशङ्कते । जात्यापोति ॥ भगौ• टौ । ननु परस्येव ज्ञानं स्वस्थापि न भवति, किं घटादिभ्यो जडरूपेभ्योऽयमेवास्य विशेषो यदिदमनडरूपमुत्पद्यते । यदाः । विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्ममम्बित्तिरम्य या ऽजडरूपता || (१) यथा तथेत्यशून्यताया यदुत्परव्यापारवारणात् इति ४ पु० पा० । 60 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy