________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
आत्मतत्त्वविवेके सटौके
व्यवस्थानुपपत्तिप्रसङ्गात्, न हि निसर्गसिद्धानां गोत्वादौनामीहशी रीतिरिति चेत् । नन्वयमभेदेपि दोषस्तदवस्थ एव । तथाहि स्वस्य वेदनमिति नायं व्यापारनिबन्धनो व्यवहारः स्वात्मनि तदभावात्, नापि जातिनिबन्धनः साधारण्यप्रसङ्गात्, न हि जात्यैव गौः स्वात्मानं प्रति न तु परं प्रतीति नियमो दृष्टः, न च ज्ञानं स्वस्येव परस्यापि वेदनं सर्वसर्वज्ञत्वापत्तः । ___शङ्क० टौ. । भेदेपि न ग्राहस्तक्षण दतिरिति जलनिर्वाहाय पृच्छति । कति । अखरूपं जाम भिन्नं बाछ नत्स्फरणा इत्यर्थः । नत्र च ज्ञानश्रियो दोषमाङ्कने । नामिति । जाने विषयेण व्यापार प्राधीयते विषये जानेन वा । प्राधे व्यत्पादितेनैव ज्ञानस्य विषयकृतो व्यापारोन्योन्याजाने तावद्विषयताधीनो व्यापारोऽनुपलम्भबाधित उत्पादकतथा तदीयत्व चक्षराद्यपि विषयः स्यात् विषये र ज्ञानेन जाततारूपव्यापाराधाने नौतानागतविषयता भज्येत, तदक्रम
"उत्पाटमात्रेनियान्तरे वा ज्ञानात् प्रकाशो न हि बाह्यराशः । प्रकाशरूपस्य समुद्भवे तु
प्रसह्य माधारणताप्रसङ्गः" ॥ दति । ननु जातिनिबन्धन एव विषयविधायिभावोस्तु भेदेगै यत आह । नापौति । तथा मति यदेकम्य जयं नत्मर्वयेद
For Private and Personal Use Only