________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
४६६
रघु० टौ० । विकल्पनान्यम्यामत दूव निर्विकल्पकेनाप्यन्यस्य मतः प्रकाशनमविरुद्धम् अन्येनान्यस्य मत वामतोपि प्रकाशनेऽतिप्रसङ्गः ममानो न हि घटादिविकल्पाः कूर्मरोमादिकमपि विषयकुर्वन्ति, कारणसामर्थ्येन नियमनं तु निर्विकल्पकस्यापि न वार्यत इति, ग्राह्यत्वं हि ग्रह विशेष्यत्वं भेदे विरुह्यते, तेन न निर्विकल्पकस्य स्वभिन्नविशेष्यकत्वम्, न तु ग्रह विशेषणत्वमपि, भ्रान्तौ चान्यद्विशेषणमेव न चामद्विशेषणभानादेव वस्तुनः स्वरूपहानिरित्याशङ्कते । स्यादेतदिति । यथेति । यथा स्थाणुः पुरुषवनाबाह्य वा ज्ञानाकारो वा बाह्यत्वेन भासमानो न पुरुषो न वा बाह्य:, तथाऽभिन्नो विकल्पोपि भिन्नत्वेन भासमानो न भिन्न इति ग्रहविशेष्यत्वं नानुपपन्नमित्यर्थः । अन्यस्यान्यत्र विशेषपात्वे सर्वस्य सर्वत्र विशेषणत्वापातादनायत्या विशेषणत्वमप्यभेदेनैव त्वया वाच्यमित्याशयवान्निराकरोति । यदौति । श्रन्यस्यान्यविशेष्यत्वे सर्वस्य सर्वविशेष्यत्वं स्यादित्याशयवान् शङ्कते । श्रस्वरूपस्येति । प्रकाशो ज्ञानविशेष्यत्वम् । भेदे विशेष्यत्वेऽतिप्रसङ्गेन भेटे विशेपणत्वेऽतिप्रसङ्गो न वार्यत इत्याशयवानाह । तथापौति । तस्माद्वेदे विशेषणत्ववद्विशेष्यत्वमपि स्वीकार्यम् परिहार्यं वा विशेष्यत्व - वद्विशेषणत्वमपौत्युभयथापि पचहानिर्भवतामिति भावः ॥
कश्चास्वरूपस्फुरणे दोषः । नायं भिन्नयोर्वेद्यवेदकभावो व्यापार निबन्धनो नियतस्य तस्याभावात्, नापि तज्जातिनिबन्धनः कश्चित्कञ्चित्प्रतिज्ञेय इति
For Private and Personal Use Only
-