________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
तावन्मात्रार्थ गदभिधानम् अत्रैवोपपाद्यदये उपपादकद्वयमाह । कथमन्यति । दरूहत्वादिति। नायं पक्ष इति षः । यदि तादृशानां वचनमेव मन्त्रस्तदा तद्वचनानामनेकत्वान्मन्त्रत्वन कम्योहः स्यात् । यदि तू चित्तथैर्यमात्र एवाष्टभुजाधुपयोगस्तदा यत्किञ्चिविषयवत्येन लिया चित्तम्ययं भवतीति मूर्तिविशेषो देवतात्वेन दुरूह इत्यर्थः : वेदा एव सर्वज्ञप्रणौता एव प्रमाणमेवेति पूर्वप्रघट्टक. साधितं नियमवयं हेतुत्रयोपरतमुपसंहरति । तम्मा दिति ।
रप, टौ । तर्काभ्यासः कुतर्काभ्यासः । तथा-क्षणिकत्वाद्यनुगुणानां कुतर्कत्वं । दरभ्यासः मनसो बहिावृत्तये योगशास्त्रेषु भाव्यवेनाभिहितम्य शून्यत्वादेः शास्त्रतात्पर्यापरिचयादाम्तवत्वनिश्चयः । चैत्यचौवरादि-चैत्यवन्दनचौवरपरित्यागादि । वेदादिविद्वेषिभिः किमिव तक्रमभिहितमत आह । न्यायेति । एकदेशसंवादेन भागान्तरे लोकानामाश्वासार्थमित्यर्थः । सर्वसाधारण्यः-सर्ववैदिकमन्त्रसाधारण्यो मूलं अस्माकं वैदिकेषु मन्त्रेषु प्रणवबीजानि दृष्ट्वा तत्प्रतिरूपका णि कल्पयित्वा स्वमन्त्रेषु ते प्रक्षिप्तवन्तः । क्वचिच्च वास्तवान्टे व बोजानि तद्दलाच्च कुतश्चित्तदीयमन्त्रादादित्यम्तम्भनादिकमिति । श्रद्धामात्रेण कथं चेत्या देवतात्वं तत्राह । श्रद्धेति । हस्तसमालोचः--कल्पना : तेषां यथायथं तत्तद्दोजाचरा दिपालोनि श्रद्धेयदेवतानामाङ्कितानि वाक्यान्येव मन्त्रत्वेन ते परिकल्पितवन्न इत्यर्थः । मन्त्रलेन परिकल्पितस्य वामात्रम्य जपात् क्लप्तायाश्च देवतायाः परिचिन्तनात् कदाचित् फलसिद्धेरसम्भावितत्वात् कथं तादृशकल्पनासम्भव इत्यत पाह। मत्येति। महर्षिभिरिवारमा भि
For Private and Personal Use Only