________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
६११
पाङ्क० टी० । अमौषां सुगताद्यागमानाम् । भवत्विति । आगमप्रामाण्यमाधनादेव वयं कृतकृत्या इति भावः । तर्काभ्यास इति। कुतान्यास इत्यर्थः । स्थैर्य यदि स्यादर्थक्रियायां क्रमयोगपद्ये का स्थानाम्, आत्मा यदि स्यादात्मदर्णी (१)तदात्मनो न मुच्येतेत्यादिकुताभ्यासः । तथेति। एषां कुतर्कत्वमित्यर्थः । दुरभ्यासमेवाह । योगेति । बहिात्तं मनः प्रणिधानबलात् शून्यमेव जगदिति भावयता केनापि शून्यतैव सिद्धान्तितेत्यर्थः । चैत्येति । चैत्यो बौद्धदेवता। चौवरं परित्याज्यमित्यादिप्रतिपादकानामित्यर्थः । चैत्यवन्दनाचौवरपरित्यागाच न किञ्चिदन्यदुपेयमिति दिगम्बराणां स्वस्थितिः स्वाभ्युपगमस्तचैव च प्रमाणपरित्यागकल्पनयाऽन्यत्र विगानमित्यर्थः । परमतमप्रतिषिद्धमनुमतमिति ब्रह्मचर्यप्रतिपादकानां मुलमित्याह। ब्रह्मचर्येति। मन्त्रकोषो मन्त्रसमुदायः यः प्रणवोऽस्माकं तजातीय एव, थान्येव तत्सद्देवताबौजाहरालि नान्येव च तत्र प्रतिपादितानि तहलादेवादित्यस्ताभनप्रतिमाजपनादिशक्तिरपि बौद्धवानामित्यर्थः । सर्वसाधारण्य इत्यत्र मूलमित्यनुषजनीयम् । तर्हि सूर्यादिदेवताखौकारस्तेषां न कथमत आइ । अढैयेति । तत्तद्देवतानामेव चेत्यादिनामान्तरधारणं परं विशेष इत्यर्थः । मनु य एवाकारः श्रद्धया ध्यायते सेव देवता बनु त्वदन्यपगत इन्द्रादिरित्यत पाह। श्रद्धेति । हस्तसमावरणमाबमेतन तु तात्त्विकोऽयमिन्द्र इत्यर्थः । सत्येति । तदचनमेव मन्त्रो न तु वेदभागस्वदभ्यपगतः। अष्टभुजचतुर्भुजादिरपि त्वदभ्युपगता न देवता, किल्लेतादृशविषयस्य चेच्चिन्तनं क्रियते तदा मनः स्थिरम्भवतीत्ये
___ (१) तत्रानुरक्तो न मुच्ये तेत्यादि २ पु० पा० ।
For Private and Personal Use Only