________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगाभङ्गवाटः
२७३
कालभेदेऽपि न भिद्यते तडे देऽपि विरुद्धधर्मासिष्टत्वात् यो यद्देदेऽपि न विरुद्धधर्मसंसृष्टो नामी त टेऽपि भिद्य ते यथा प्रतिसम्बन्धिपरमाणभेटेऽपि एकः परमाणः तथा चायं विवादाध्यामिनोभावः तम्मात् कालभेदेऽपि न भिद्यत इति ।
शङ्क, टो। प्रागेवेति । मामामामी करणाकरणादौनां पूवमेव निराकृतत्वादित्यर्थः । अयोग्यानामिनि । मनस्त्वात्मत्वच चट्प्रभृतोनामित्यर्थः । कारणादौति । धादिपदेन कार्यग्रहण व्यायव्यापकपदाभ्यां कार्यकारणव्यतिरिकव्याप्यव्यापक ग्रहणं तथा च द्वन्दः। व्याप्यपदेन च ममव्याप्यमभिमतम् । व्यापकपदेन तभिन्न व्यापक यथायोग्यमत्रोहनोयम् । कर्मधारयः समाम दुहेत्येके । व्यर्थ विशेष्यताभयेनाह। लक्षणभागेति। तदेव दर्शयति . विवादाध्यामित इति । नन क्षणिकोपि भावः स्वस्मान्नभिद्यत एवेति मिट्ठमाधनं म्यादत पाह। कालभेदेति । ननु कालभेदसंसर्ग एव विरुद्धधर्मममर्ग: म्यादित्य सिद्धीविरुद्धधर्मासंसृष्टत्वा दित्ययं हेतु रित्यत श्राह। तभेदेपोति । क्रमिककालभेदस्याविरुद्धत्वादिति भावः । ननु संयोगविभागलक्षण विरुद्धधर्माध्यामो बौजादावपि तथ ग्यामपाकर कादिविरुद्धधर्माभ्यामो घटादावपोति चेत् । न । तेषां कालभेदेनाविरोधात् । न हि यो यदा श्याम: म एव तदा रकः । तदेपोति स्वरूपाख्यानपरमेव । अयं विवादाध्यासितो
(१) धर्माविशिष्यत्वा० २ पु० या० ।।
For Private and Personal Use Only