________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सहौके
शङ्क ० टी० । सोयमिति । विरुद्धधर्मसंसर्ग साक्षान्न स्वीकरोति
।
प्रकारान्तरेण च तमेवाहेत्यर्थः । इहापीति । मत्यप्रत्यभिज्ञानत्रिपौत्यर्थः । प्रमाणप्रतीतेति । सत्त्वद्रव्यत्वस्फटिकवादौनामित्यर्थः । प्रतौति । गोलाश्वत्वादीनामित्यर्थः । प्रतौतेति । कौचिद्धर्माविहापि विरुद्धौ स्यातामितिशङ्कामाचमित्यर्थः ॥
०
भगौ टौ । ननु कुतोऽप्यापततो विरुद्धधर्मादर्शनेऽपि तत्सम्भावना स्यादित्याह । भविष्यतौति । अथेति । न प्रतीतः स्वरूपं विरोधः संमर्गतश्च येषां ते तथा ।
०
रघु० टौ । भवतु प्रामाण्यप्रयोजकं विरुद्धधर्मासंसृष्ट
विषयत्वं न तु तत्प्रकृत इत्याशङ्कते । भविष्यतौति । श्रप्रतीतेति । न प्रततं स्वरूपं विरोधो धर्मिसंसर्गः येषां ते तथा ॥
न प्रथमः प्रागेव निराकृतत्वात् । न द्वितीयः योग्यानामनुपलम्भवाधितत्व त् । अयोग्यानामपि कारणादिव्याप्यव्यापक विगमविलोकनव्य । वर्तितत्वात । न तृतीयः तस्य । तिप्रसज्ज कतया सर्वचैकत्वोच्छेदप्रसङ्गादिति ।
एतेन प्रत्यभिज्ञानादेव लक्षणभागमा कृष्य अनु मानेन स्थैर्यसिद्धिः । तथाहि विवादाध्यामितोभावः
For Private and Personal Use Only