________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
२१
भगौ० टी० । ननु वास्तव विरुवधामसृष्टविषयत्वममिद्ध मिति दर्शनं हेतूकर्त्तव्यं तच्च व्यभिचारोत्याह । निष्कम्पति । यद्वा विरुद्धधर्ममंसू ष् त्वं व्यभि नरतौत्याह . निष्कम्पति । श्राश्रबेति। इन्धनमिहाश्रयः । न च तैलन पानाश्यत्वं चरमदीपम्येवेति दोपान्तरे व्या प्रिग्रहबाधक मैक्य प्रत्यभिज्ञानं स्यादिति वाच्यम् । भामान्यतः कार्यकारणभावे बाधकाभावात् लाघवाच्च दोपत्वेनेव तेलनाशनाश्यत्वात् । नन्विति । तथा च विरुद्धधर्मममगे विना न भेद इत्यर्थः ।
रघु० टो० । तादृशमपि निश्चितापामाण्य मित्याशङ्कते । निष्कम्पति । श्राश्रयेति। यथालोकानुभवमेतत् । वस्तुतस्तुत्पन्नम्य वहरवयव क्रियादिक्रमेण नाशो वझ्यन्तरम्य कारणाभावादनत्पादः । अवयवानां विमगलस्वभावत्वाचा विनाशोऽनवरतानुभूयमानपरिमाणभेद मिद्ध इति ॥
सोऽयं शतं शिरश्छेदेऽपि न ददाति विंशतिपञ्च तु प्रथच्छतौति किमत्र ब्रमः । भविष्यति तर्हि इहापि विरुद्धसंसर्गा दुरूह इति चेत् ! अथ म एवायं स्फटिक इत्यत्र प्रमाणप्रतीतसंसर्गाणां विरोध आशङ्ग्य ते ! तत्प्रतौतविरोधानां संसर्गः! अथाप्रतीतस्वरूपविरोधसंसर्गा एव केचिबिरुवतया! संसृष्तया? वेति ।
For Private and Personal Use Only