________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
आत्मतत्त्वविवेक सटौके
घटो भाविकपालमालापर्यतं न विनश्यति विनाशकारणासमवहितत्वात् विनष्टत्वेनाप्रतीयमानत्वात्ताप्येण प्रत्यभिज्ञायमानत्वात् सभागमंतानत्वेन विवक्षितो घटो न नाना एकत्वेन प्रतीयमानत्वात्। क्षणिकपरमाणवत् । प्रातःकाले दृष्टोयं घटो मध्यंदिनस्थायौ तदन्तरालममये विनाशकारणासमवहितत्वादित्यादि कथञ्चिद्दष्टव्यम्। वस्तुतः प्रत्यक्षमेव स्थैर्य प्रमाणं स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वम्य सर्वप्रमाणबाधितत्वादितिभावः । प्रतिमम्बधौति । षट्वेन यगपद्योगेष्येक एव परमाणर्यथेत्यर्थः ॥
भगौ० टौ०। प्रागेवेति । मामर्थ्यामामर्थ्यादिसंमर्गनिरासेनेत्यर्थः । कारणादिव्यापकेति कर्मधारयः । श्रादिपदात् कार्य । यद्यपि कार्य व्याप्यं, न च तन्निवृत्त्या व्यापकनिवृत्तिः तथापि व्यापकत्वे सति ययाप्यं समनियतं तदत्र विवक्षितं यथा स्पर्शकम्पादि वायोः। अनुमानभावेनापि प्रत्यभिज्ञानं प्रमाणयति । एतेनेति : यथार्थप्रत्यभिज्ञानलक्षणरूपो भागो विरुद्धधर्मसंसृष्टत्वमित्यर्थः । न च तत्सहितमेव प्रत्यभिज्ञानं लिङ्गमस्तु किं लक्षणभागाकर्षणेनेति वाच्यम् । असमर्थ विशेष्यत्वप्रमङ्गात् । न भिद्यत इत्येतावन्मात्रे माध्ये क्षणिकोऽपि भावः स्वम्मान भिद्यत एवेति सिद्धमाधनं स्यादित्यत उक्रम् । कालभेदेऽपौति । नन् साध्यसाधनयोः महचारानुपदर्शनायाप्यत्वा सिद्धिः । यत्तयां व्याप्तिग्रहस्थाननुगमेनाशक्यत्वात् । विरुद्धधर्मामंसृष्टत्वादित्यस्यैव गमकत्वे ततेदेऽपौति विशेषणवैययं । न च कालभेद एव विरुद्धको
For Private and Personal Use Only