SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवाद। धर्मः स्यादित्य सिद्धिवारणार्थ तदिति वाच्यम् । अमिद्धिवारकविशेषणस्यापि व्यर्थत्वात् । अत्राहः विवादाध्यामिता बौजकाला एकबीजमम्बन्धिनः विरुद्धधर्मासंसृष्टमम्बन्धित्वात् अङ्करमामग्रौमध्यगताङ्कुरकुर्वद्रूपबौजमम्बन्धिसहकारिचक्रवत् । यद्वा एतत्कालौनो भावोऽन्यकालोनान्न भिद्यते तद्विरुद्धधर्मासंसृष्टत्वादित्यत्र तात्पर्यम् । रघु० टी० : कारणादौत्यादिपदेन कार्यस्य मंग्रहस्तस्थापि चरमसामग्री निवेशिकारणव्यापकत्वात् । व्याप्यं समनियतं। स्नेहादेजलवादि । व्यापक विषमव्यापकं तस्यैव द्रव्यत्वादि लक्षणभाग विरुद्धधमासंसृष्टत्वम् । यद्यपि प्रत्यभिज्ञानस्थापि हेतुत्वे न क्षतिधूमप्रागभाववदवयात् तथापि तन्मात्रस्य व्यभिचारितया विशिष्टस्थोपादेयत्वे प्रथमोपस्थितत्त्वाविशेषणस्यैव हेतूकरणमुचितमित्याशयः । तदेव दर्शयति । विवादेति । ननु क्षणिको पि भावो न भिद्यत एव स्वस्मादत पाह। भेदेपोति । उत्तरकालौनो भाव: पूर्वकालौनात्तस्मान्न भिद्यते तविरुद्धधर्मासंसृष्टत्वादिति प्रयोगार्थः ।। अत्र(१) व्याप्तौ न कश्चित् विप्रतिपद्यते पक्षधर्मता त प्रसाधितैव क्षणिकत्वानुपपत्तिश्चानुगतव्यवहारानन्यथासिद्धेः। शब्दलिङ्गविकल्या हि साधारणं रूपम १) अत्र चेति पाठो रघनाधशिरोमणि सम्मतः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy