________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
आत्मतत्त्वविवेके सटौके
नुपस्थापयन्तो न तृणकुनौकरणेऽपि समर्था इत्यविवादं बाह्यार्थस्थितौ स्थिरास्थिरविचारात ।
पाक • टौ । न कश्चिदिति ! अन्यथैकस्मिन्नपि क्षणे भावो भिद्यतेति विपक्षबाधिका लबा पौयं व्याप्तिरभ्युपगन्तव्यत्यर्थः । ननु नानाक्षणम्यायिमां विरुद्धधर्मासंसृष्टत्वं हेतुरेवामिद्ध इत्यत पाह । अनुगतेति । देशकालानुगतं धर्म विनाऽनुगतव्यवहार एव न म्यादित्यर्थः । ननु यदि देशकालानुगतो धर्मः प्रतीतिपथमवतरेत् तदा तम्य म्येयचिन्ता, तदेव तु नास्तौ त्यत आह । शब्देति । मङ्केतग्रहार्थं व्याग्रिहार्थमनुगतविकल्पार्थं च माधारणरूपभानमवश्यमभ्युपगन्तव्यमित्यर्थः । हणेति। अनुगतरूपावच्छेदमन्तरेण व्याप्तिसङ्केतयोरग्रहेऽनुमितिशाब्दज्ञानानुदये तदधौने प्रवृत्तिनिवृत्तौ न म्यातामिष्टतावच्छेदकधर्मग्रहं विना तोयादिविकल्पानां प्रवर्तकता च न स्यादित्यर्थः । नन्वस्तु ज्ञानात्मकमेव माधारणं रूपं तथापि गोत्वादीनां बाह्यानां कथं स्थैर्यमित्यत आह । बाह्यार्थेति । बाह्य म्याथम्य व्यवस्थापनौयत्वादित्यर्थः ।
भगौ • टौ. अत्र व्याप्यत्वामिद्धिस्वरूपामिछौ निवारयति अत्र चेति । स्थैर्यमाधकद्वितीयहेतावमिद्धि निवारयन्नाह क्षणिकत्वेति । क्षणिकत्वे वस्तूनां कालान्तरानुगतव्यवहारो न म्यात् तदसिद्धौ च व्याप्यग्रहे अनुमानान्न क्षणिकत्वमिद्धिरित्यर्थः तदेवोपपादयति । शब्देति । ग्रहौतमकता एव शब्दाः स्वार्थ
For Private and Personal Use Only