SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगाभवादः । २७७ ममर्गबोधकाः मङ्केतश्च माधारणरूपपुरस्कारेणेव ग्टह्यते लिङ्गमपि ग्टहौतव्याप्तिकं गमकं व्याप्तिश्चानुगतधर्मावदेन रह्यते मवि कल्पकर्माप प्रवर्तकमिछमाधनताज्ञानरूपं तच्च वजातीयत्वलिङ्गप्रभवमिति मर्वत्रानुगतमतिरङ्गौ कर्तव्यत्ययः । बाह्यार्थति। विज्ञानवादे ज्ञानानां स्वस्वमात्र निमग्नमृत्तिकतया स्थिरत्वा स्थिरत्वे न विषयाविति कोच्यामिद्धे विचारः स्थादित्यर्थः । न च विज्ञानक पे एव ते तत्रापि मिद्धे इति यक, तन्मतेऽपि ज्ञानरूपस्थिरत्वस्य ज्ञानान्तराविषयत्वात् ॥ रघु ० टौ । मर्वभावानां क्षणिकत्वे ऽनन्यथासिद्धानेककालानुगतगवादिव्यवहारानुपपत्तिरचणिकत्वं माधयतौत्याह । चणिकचेति। अनन्यथा सिद्धानुगतयवहारबलात् क्षणिकत्वबाधादक्षणिकत्व मिद्धिरित्यपि कश्चित् । शब्देति। अनुगतधर्मावच्छिन्नममयनियमग्रहाधौनप्रवृत्तिकयोरप्रवृत्तिरेव शब्द लिङ्गयोरन्तरेणानुगतधर्म तथा गृहोतेष्टजनकजातीयत्वं रजतन्त्रादिरूप ममुग्लिख्यप्रवर्तयतो विकल्पम्यापौत्यर्थः । शब्देन लिङ्गेन च विकल्पदत्यर्थ रत्यपि कश्चित् । बाह्यार्थति। विज्ञानवाद विज्ञानानां स्वमात्रमाक्षिकत्त्वादन्येनान्यन्याग्रहणाद नेकक्षणघटितमूर्तिकयोः स्थैर्यास्थैर्ययोः केनाप्यनुल्लेखात् कोट्यप्रसिद्ध्या विवाद स्यैवासम्भवादित्यर्थ इत्येके । बाह्यार्थमभ्य पेत्य स्थैर्यास्थैर्यविवादस्यारब्धत्वादित्यर्थ इत्यन्ये ।। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy