________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटा
प्रवणत्वं विषयनिरूपणाधौननिरूपणत्वम् । अर्था' प्रवण इति । न स्वरूपमम्बन्धेन । विषयनिरूपणाधौननिरूपण: जानद्वारा तु तत् स्थादित्यर्थः । ननु सविषयत्वे यदि ज्ञानापेक्षा तदा प्रकृते प्रयत्नो निर्विषय एवास्त्वित्यत आह । न चेति। विषयनिष्ठव्यापारजनकतया हि यत्नस्थ कारणत्वमविषयत्वे तु कारणव न स्यादित्यर्थः । सोऽपौति । प्रयत्नोऽपौत्यर्थः । तत्रेति। कार्यत्वेन कृतिमज्जन्यत्वे साध्ये दोषाभावादित्यर्थः । जीवनेति । जीवनयोनियने । ज्ञानमन्तरेणैव यया (२ प्राणादिविषयत्वं नथाऽत्रापि स्यादित्यर्थः । नासौ कृतिजातीयो येन तज्ज्ञानमपेक्षतेत्याह । नेति । वैजात्ये हेतुमाह । एकजातीयत्व इति । तत्कारणं कृतिकारणमित्यर्थः । उपसंहरति । तम्मादिति । कृतिजातौयस्येति ! चिकोषाधौनस्येत्यर्थः ।
रघु० टी० । जात्यन्तरत्वादिति । यद्यपि वैजात्येऽपि जीवनयोनियनस्य स्वतोऽर्थप्रवणत्वे जानत्वापत्तिः, अर्थाप्रवणम्य च यनत्वे मानाभावः । तथापि स एव नाम्ति मानाभावात् । बाह्यस्येवाऽऽन्नरभ्याऽपि पवनम्यादृष्टवदात्मसंयोगादेव क्रियोत्पत्तिसम्भवात् । ज्ञानमिच्छां च विना यत्नानुत्पादात् । सुषुप्तौ च तदभावादित्यत्र तात्पर्यम् । एकजातीयत्वे । जात्यविरहे । तस्यापि जीवनयोनियत्नम्या पि । तत्कारणत्वं यत्नकारणत्वं । तथापि कमिच्छादिसिद्धिरत आह, ज्ञानेच्छाभ्यामिति । दृच्छया कृते
(१) अथाप्रवण इति २ पु० पा० (२) श्वासादौति घु० पा० ।
For Private and Personal Use Only