________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवाद।
सोऽप्येकः कथं मिद्ध्येत् ।। मा सैत्सौदिति चेत् । न। तत्र माधनन्य निदोषत्वात् । दोषे वा स एव बाधः। सर्वविपयत्वात्तस्य किं विषयनियमार्थेन ज्ञानेनेति चेत् । न। तस्य स्वरूपेणार्थप्रवणत्वाभावात्, भावे वा ज्ञानत्वप्रसङ्गादित्यक्तम्। जौवनयोनिप्रयत्नवद्विषयव्यवस्था भविष्यतीति चेत् । न। जात्यन्तरत्वात्। एकजातीयत्वे तस्याऽपौच्छापूर्वकत्वप्रसङ्गात्, इच्छाया वा तत्कारणत्वं न स्यात्, तामन्तरेणाऽपि तज्जातौयस्योत्पत्तेः। तस्मात् कृति. जातीयस्य ज्ञानेच्छाभ्यामेव मविषयव्यवस्था। म च साधयितुमिष्ट इति ॥
प्राङ्क० टौ. । (१ कणिकाकारोकां तर्कापरिशुद्धिमाशते । तौति । दूषणमिति । अनुमानम्येत्यर्थः । गरौरेति । त:रपरिशुद्धिरनमानस्येत्यर्थः । शरीरं विना तत्कार्या बुद्धिर्न स्यात् । यदि नित्यायां बुद्धौ न शरीरापेक्षा तदा नित्येच्छाप्रयत्नयोजानापेक्षाऽपि न स्यादितौश्वरे ज्ञानमपि न सियेदित्यर्थः । नित्यावपौच्छाप्रयत्नौ विषयलाभाथं ज्ञानमपेक्षेत एवेति परिहरति । नेति । सहौति । प्रयत्न एव कर्तृत्वपर्यवसन्नः, सच जानकार्यः सन् जानसमानविषयोऽवश्यः मभ्युपगन्तव्य इत्यर्थः । तत् किमीश्वरेऽपि कार्यः प्रयत्न इत्यत आह । तत्रेति । विषय
12) कापि कति २ ५० घा. (0) अवयं वाच्य इति २ प.पा. :
For Private and Personal Use Only