________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
श्रमम्पत्तिरूपम्य यदि मिद्धिः परतः, तदा तसिद्धिरपि परतएवेत्यनवस्थेत्याह । असम्वृत्तौति । ननु बुद्धिरूप: परः, म च पकाश इति नानवम्यत्याह । स्वत इति । अत्र तटस्थो वेदान्याह । श्रायातोऽमोति । मार्गण, वेदान्तिनां स्वप्रकाशब्रह्मादेतपक्षम्य निदोषत्वादित्यर्थः ॥
रघ ० टौ ० । सर्वशून्यतावादी माध्यमिकः प्रत्यवतिष्ठते । अस्तु तोति । हेयोपादेयतत्साधनविरहे द्वेषभयरागादिविरहात् परमा निर्वृतिः । तमेनं वेदान्तिनयेन निराकुरुते । मा हौति । अमिहत्वाविशेषादिश्वमेव किं न स्यात् ! परोपीति । परः प्रमाणान्तरम् । तथाच क्व मर्वशून्यत्वम् । अवर्जनीयमिति । शुन्यताप्रमाणयो विषयविषयिभावाङ्गीकारेणेत्यर्थः। सम्वृतिर्विकल्पः । कथं तदपि शून्यत्वमपि कथमवशिष्यते । विश्वम्य सम्वतिमिद्धत्वात् । अमंतिरूपोऽनुभवरूपः । कथमिति । श्रमिद्धेनैव शून्यतामाधने वा विश्वमेव किं न माधयेत् । मार्गेण औपनिषदेन ॥
-
तथाहि । स्वतः मिडतया तदनुभवरूपम्, शून्यत्वादेव च न तस्य कालावच्छेद इति नित्यम्, अत एव च न देशावच्छेद इति व्यापकम्, अत एव तन्निधर्माकमिति विचारास्पृष्टम्, तस्य धर्मधर्मिभावमुपादाय प्रत्तेः, अत एव विशेषाभाव इत्यदैतम, प्रपञ्चस्यापारमार्थिकत्वाच्च, निष्प्रतियोग्रिकमिति विधि
For Private and Personal Use Only