________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
यात्मतत्त्वविवेके सटौके
बाह्यज्ञानयोरभावे न कुतोपि भौतिरिति परमा निर्वृत्तिरित्यर्थ इत्यन्ये ।
शून्यतायां यदि प्रमाणमस्ति तदा न शून्यता । यदि च न प्रमाणं तदा पूर्णतया किमपराद्धमित्याह । मा हौति । परत इति। प्रमाणादित्यर्थः। भिन्नाया एव शून्यताया ग्रहणे मिद्धमस्य या ह्यलक्षणमित्यर्थः। ननु न प्रमाण परशब्देनोच्यते किं तु सम्वतिस्तथा च न ग्राह्यलक्षणं न वा शून्यताभङ्ग इत्याह । म चेति । सम्बत्या विश्वम्यापि विषयौकरणादित्यर्थः । कथमिति । शून्यतावादिनः सम्वृ तेरभ्युपगमे शून्यताक्षतिग्वेत्यर्थः । असम्वृतौति । प्रमाणान्तरापेक्षायामनवस्थेत्यर्थः । स्वयमिति । अनवस्थाभयेन प्रमाणे न प्रमाणान्तराननुमरणे मूलपर्यन्तममिद्धेरित्यर्थः । स्वत इति । स्वप्रकाशत्वादेव शून्यतामिडौ नानवस्थेत्यर्थः । अत्र तटस्थो वेदान्ती खमतपर्यवमानमालोच्याह । आयातोमोति ॥
भगौ• टौ. । माध्यमिकमतमाह । अस्विति । तथा च बाह्यज्ञानयोरभावे न कुतोपि भौतिरिति परमा नितिरित्यर्थ:: मर्वशून्यतापक्षे शून्यताग्राहकमानम्यापि शन्यत्वान्न तसिद्धिः, मानं विनापि तमिद्धावविशषेण पूर्णव किं न म्यादित्याह । मा हौति । अथ तबाहकमशून्यम्, न तहि सर्वशून्यता, तन्मानजन्या बुद्धिाहिका ग्राह्या च शून्यतेति, तद्वत् परमार्थमत्यपि विश्वम्मिन विषयविषयिभावः म्यादित्याह। परतश्चेदिति । सम्बतिः बुद्धिः। तथा च तद्वदन्यत्रापि विषयविषयिभावः स्यादित्याह । विश्वेति ।
For Private and Personal Use Only