________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहा। भगवाद ।
५०१
नोपहमति । मोऽयमिति । बाह्यम्या निर्वाच्यत्वं निराकृत्य वकनिर्वचनामामर्थ्य निराकरोति । एवमिति । अथ बनर्निर्वचनामामर्थ्य वाच्यम्च न निर्वाच्यत्वमिति चेत्, भवेदेवं यदि मर्व एव वक्रारम्तथा भवयः, न त्वेतदस्तोत्याह । न१) होत्यादिना । इदमनिर्वाच्यत्वम् । मत्त्वामत्त्वयोर्बाधादनिर्वाच्यतेति चेन, व्याघातेनोभयबाधामम्भवात्, मत्त्वे बाधकस्य बहुगो निराकार्यत्वात्, बाधकम्य चाबाध्यत्वे तम्यैव तात्त्विकत्वात्, बाथत्वे च तेनेतरबाधायोगात ॥
अस्तु तर्हि शून्यतैव परमं निर्वाणमिति चेन्न, सा हि यद्यमिद्धा, कथं तदवशेषमपि विश्वमभिधीयते, वाङ्मात्रस्य मर्वत्र सुलभत्वात्। परतश्चेत् सिद्धा, परोऽप्यभ्यपगन्तव्यो ग्राह्यलक्षणं चावर्जनौमिति। म च परी यदि संवृतिरेव, विश्वशून्यतयोन कश्चिदिशेपः, कथं तदप्यवशिष्यत। असंवृतिरूपश्चेत परः, परत एव तस्य सिद्दावनवस्था । स्वयमसिइश्चेत्, कथं शून्यत्वमपि माधयेत् । स्वतः सिद्दश्चेत्, आयातोऽमि मार्गेण ।
शाङ्क • टौ । माध्यमिकमलं द्वितीयं पक्षमाह । अस्तु तो ति । परमं निर्वाण ज्ञानस्यापि लोपात् । यथा दोपम्य निर्वाणतो महान्धकार इति भावः ।
(2) न चेत्यादिना इति ३ पु. पा० ।
For Private and Personal Use Only