________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५००
अात्मतत्त्वविवेक मटोक
तदुकम्“बुड्या विविच्यमानानां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्त निःस्वभावमिदं जगत् ॥” इति । परिहरति । एतावन्मात्रम दति। विचारं विनापि पामरमाधारणमिदं फलमित्यर्थः । महता विचारेण मिट्यत्वनिर्वचनीयत्वं विश्वम्य, तदपि मोक्षाननुकूलतया निष्फल्न मेवेत्याह । न चेति । अत्र हेयतायां निमित्तमाह। तावदिति । विचार विनापि तस्यान्यथा मिद्धन्वादित्यर्थः । निर्वकं ज्ञातुं चाशक्यमपि जेयं निर्वाह्यञ्च भवतीत्याह । न हौति ॥
भगौ ०. टौ । तस्मात् सूक्ष्मदर्णिम्पर्द्धया मन्दधौ स्त्वं तत्त्वं विवेचयितुमुद्यतस्तत्रामात्या विचारामहमेव विश्वं ब्रष दति निदर्शनेनोपहमति । मोयमिति । न च निर्वचनमन्देह एवानिर्वचनीयत्वम्, कचिदपि निर्वचनाभावे तत्कोटिकमंशयानपपत्तः, क्वचिदप्यनिश्चये माध्याभावे वादित्वाभावाचे त्याह । एवमिति ! नाप्यापाततो निश्चयाभावे गुरुणा तत्त्वविचारेणातत्त्वविचारे तत्रिश्चय एवानिर्वचनीयत्वम्, यावता परामर्षण तन्निश्यः तदभावे पुरुषाशत्या न वस्त्वेवानिर्वचनौयं म्यादिति मनिदर्शन माह । चेति ॥
रघु० टौ. । विचारकुशलस्पर्द्धया च विचारयितुं प्रवृत्त मन्दबुद्धिं तदमामाद्विचार्यमेव विचारामहं ब्रवाणं निदर्शने
For Private and Personal Use Only