________________
Shri Mahavir Jain Aradhana Kendra
८४४
www.kobatirth.org
प्रत्मतत्त्वविवेके सटीके
चारशङ्का (भिधानं भवेत् न तु साधनसमनियतेनेत्युपाधिपरिभाषामात्रमित्यर्थः । चतुर्थस्तु स्यादिति । साधनव्याप्य इत्यर्थः । शरौरेति । शरौरजन्यत्वव्याप्यः कुलालजन्यत्वादिरित्यर्थः । चेष्टमानेति । कुलालजन्यत्वं चेतन पूर्वकत्वस्य साध्यस्य व्यापकं चेत्, तदा कुविन्दजन्यपटादौ तनिवृत्त्या चेतमपूर्वकत्वं निवर्तेतेत्यर्थः । ननु चेष्टमानशरौरहेतुकमपि चेतनपूर्वकं मास्तु किन्तत इत्यत श्राह । चेष्टेति । सहवृत्तिरिति । शरौरसहवृत्तिरित्यर्थः । शरौरजन्यत्ववत्तद्भोक्तृजन्यत्वादिकमपि नोपाधिरित्यर्थः । तयोरिति । देहतदुपायोरित्यर्थः । प्रतथाभाव इति । तुल्ययोगक्षेमत्वाभावे
दूत्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
13
रघु० टी० । भावा धर्माः । तद्विरोधौ तदभावव्याप्यः । तद्वहिर्वृत्तिः तत्सहचरितत्वे सति तदभावसमानाधिकरणः। तत्सह
वृत्तिः, तत्समव्याप्तः । तदन्तर्वृत्तिस्तदिषम व्याप्तः । न चेत्यादि । व्यतिरेकिणो हि धर्मस्य धर्मान्तरं विरोधि वा स्यादविरोधि वा, Senteप्रकाराभावात् । श्रविरोधि च तदवश्यं तत्समानाधिकरणां तच्च तदभावसमानाधिकरणं न वा ? श्रद्ये बहिर्वृत्तित्वं श्रन्त्ये च तयाप्यत्वं तत्रापि समव्याप्तत्वं विषमव्याप्तत्वं वेति द्वय्येव गतिरिति न पञ्चमप्रकार सम्भव दूत्यर्थः । तत्र तेषु मध्ये । द्वयं कार्यत्वस्य विरोधबहिर्वृत्ति च । अत्र सकर्टकत्वसाध्ये | कार्यत्वस्य विरोधिन उपाधित्वे । कार्यस्यैवेति । बहिर्वृत्तेस्तथात्वे । श्रकार्यम्यापति | साध्यप्रयोजक धर्मस्यैवोपाधित्वात् । न च तेन विनापि सतस्तस्मिन् सत्ययस्तो वा तत्प्रयोजकत्वं नाम । तुल्ययोगमयोः समनियत
For Private and Personal Use Only