________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्ानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८४५
वृत्त्योर विशेषात् । न्यूनाधिक देशवृत्तित्वविरहेण लक्षणाभावादुपाधित्वविरहात् । समव्याप्यस्यैवोपाधित्वात् ।
समनियतवृत्त्योरेकस्य साध्यव्याप्यत्वेऽन्यस्यापि तथात्वनियमादि
त्यर्थ दूत्यन्ये ।
दूषकताबीजाभावमाह । व्यभिचारेति । शङ्का ज्ञानं । शरीरान्तर्भूतवृत्तिः शरौरिकर्टकत्वन्यूनवृत्तिः कुलाल कर्टकत्वादिः । श्रचेतनपूर्वकत्वं चैतन्यकर्तकत्वाभावः । चेतनाकर्तृकस्य सकर्टकत्वविरोधोऽपि द्रष्टव्यः, चेतनम्यैव कर्तृत्वात् । तुल्येति । एकस्योपाधित्वानुपाधित्वयोरितरस्यापि तथाभावनियमात् ।
शरौरस्य च नोपाधित्वं कर्त्तव्यापकत्वात् । तत्कार्यत्वस्योपाधेर्विद्यमानत्वात् । नाप्यायतनतया तथाभावो भोगोपाधित्वात् । नाप्युपकरणप्रापकतया साक्षात् प्रयत्नानधिष्ठेयतोपाधित्वात् । अन्यथापि तत्प्राप्तेरिति । नाप्यधिकवृत्तिः । शरोर विनाकृतस्य कर्तुः स्वयमनभ्युपगमात् । अस्तु पाक्षिकोऽभ्युपगमः, तेन न कार्यत्वमाचात् कर्तृमत्वसिद्धिः, शंकितोपाधित्वात् । न चोपाधेरेव तत्सिद्धिः, तस्य स्वयं संदिग्धासिद्धत्वादिति चेत् । न । उभयथाप्यशरोरिकर्तृव्यवस्थितिनियमात् । किं तु कथंचिदुपाधिमादाय स व्यवतिष्ठताम् । यद्दा कार्यत्वमेवेति सन्देहः परिशिष्यते गत्यन्तराभावादिति सोऽपि निवार्यते । न तावत् देहन्यतिरेकेऽनित्यज्ञानसम्भवः, तयोः
For Private and Personal Use Only