SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । नापादकत्वाच । चतुर्थस्त स्यात्। मोऽपि न शरौरान्त तत्तिः , चेष्टमानशरीर हेतुकस्यापि कस्यचिदचेतनपूर्वकत्वप्रमंगात् । न चेदमिष्टं, चेष्टाचेतन्योरविनाभावभंगप्रसंगात्। नापि सहत्तिः , देहत्यानुपाधित्वे तस्याप्यनुपाधित्वात् तयोस्तुल्ययोगक्षेमत्वात् । अतथाभावे वा सहत्तिनियमानुपपत्तेः । शाह, टौ. । समाधत्ते । विकन्येति । प्रकारत्रयेणापि प्रतिबन्धः मुग्रह इत्यर्थः । अनौपाधिकत्वमुपपादयितुं पौठं रचयति । जगतौति । विरोधी साधनविरोधौ। बहित्तिः साधनव्यापकः । महत्तिः साधनसमनियतः । श्रन्नत्तिः साधनव्याप्यः । ननु कथं चत्वार एवेत्यत आह । विरोधाविरोधयोरिति । दयमिति । विरोधी बहितिशेति द्वयम् । कार्यस्येवेति । साधनं विरोधी चेदपा धिः. म साध्यापकल्ले सति साध्यव्याप्यो वाच्यः, तथाच साध्यव्यानोपाधिना कार्यविरोधिनाऽकार्यस्य गगनादेरेव सकर्डकत्वं सिडोदित्यर्थः । साधनयापकस्योपाधेर्दोषमाह । अकार्यस्थापौति । इदमपि समव्याप्ताभिप्रायमेव । ननु भवत्वकार्यमपि सकलकं को दोष इत्यत आह । अकार्यस्येति । यस्य कारणवत्त्वमेव विरुद्धं तस्य सकर्टकत्वं सुतरां विरुद्धमित्यर्थः । साधनसहवृत्तिरुपाधिरित्यवाह । तुन्येति । तर्हि कार्यत्वेन वा सकलकत्वमनुमौयतां तत्ममनियतेनोपाधिना वेति न कश्चिद्विशेष इत्यभयथाऽप्यपेक्षितमिद्धिरित्यर्थः । नवं साधनभ्य सोपाधित्वं म्यादवेत्यत आह । व्यभिचारेति । साध्यध्यापकेन साधनाव्यापकेन चोपाधिना व्यभि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy