________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४४
आत्मतत्त्वविवेक सटीक
नवमत्ख्यात्यपनौतमेकत्व स्थौल्यं न भामतामत प्राह । न चेति । बाधकानामिति । अवयविनि बाधकानां रकारकविरोधानामपास्तत्वादित्यर्थ: ॥
भगौ• टौ। का वार्ता, एकः स्थल इत्यनुभवस्येति शेषः । दहापि परमाणुष्वपौत्यर्थः । तथा स्यात् । एकस्थूलद्रव्यारोप म्यादित्यर्थः ॥
रघ• टौ. । एवं तर्हो ति । यद्यनेकेषु नै कत्वस्थलत्त्वारोपस्तदेत्यर्थः । तावदिति । एकजन्माननुभूतम्यापि तादृशद्रव्यस्य जन्मान्तरानुभूतस्य दैवादिवशात् स्मरणादारोप इति भावः । दहापि । परमाणम्वपि । तथा तावत्परिमाणट्रव्यवत्वारोप: । बाधकानामिति । श्रमख्यातिनिरासाञ्चेत्यपि द्रष्टव्यम् ॥
एतेन प्रतिभासधर्मोऽपि निरस्तः। सोऽपि ह्यसन बौद्यो वास्तवो वेति चयौं गतिं नातिवर्त्तत इति ।
शङ्क० टौ. । एतेनेति । अवयविनि बाधकनिरासेनैवेत्यर्थः । प्रतिभामधर्म इति । प्रतिभाम एवानेकधर्मगोचरः स्थलाकार उत्पद्यत इत्यर्थः । मोऽपौति । प्रतिभागाकारो यद्यमन् कथं भासेत, बुद्दान्तराधीनवेदनवस्था, वास्तवश्चेत्तदा विषयस्य ताद्रप्यमन्तरेण तादृशजानाकारानुपपत्त्या मिळू म्थौल्यमित्यर्थः । अन्यथा नौनादिकमपि प्रतिभामधर्म एव स्वादिति भावः ।।
CN
For Private and Personal Use Only