________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
देशिनो ग्रहणमस्तौति कस्य नानादिग्देशव्यापिता प्रत्याय्या, अथ ते एकत्वेन देशित्वेन चारोप्यन्ते, न तर्हि तेषां नानात्वन देशवेन च ग्रहणम, न चान्येषां देशानां ग्रहणमस्तौति कथं नानादिग्देशव्यापिता प्रतौयताम् । न च घटादिपरमाणवो देशिनो देशाश्च भूतलादिपरमाणव इति वाच्यम् । भूतलादाव. प्येकत्वस्थलत्वात्ययात् । न च देशदेशिभावापनानन्तपरमाण-- समूह(१)मन्तान: प्रत्ययगोचर इति, देशान्तराग्रहणे पि चान्धकारे करपरामर्श नेकः स्थलो घट इति प्रत्ययात्। द्वितीये त्वेकैकपरमाणी तदमम्भवेन सिद्धस्तदाश्रयोऽवयवौ । परमाणषु व्यामज्यवृत्तेस्तस्याभ्यपगमे तु किमपराद्धमत्रयविना । एतौ द्वौ घटौ संयकावितिवदेते परमाणवः म्यला दति प्रत्ययप्रमङ्गश्च ॥
एवं तीनारधद्रव्यराशिषु का वार्तेति चेत्, न (२)तावद्देशव्याप्तिसाम्येन तावत्परिमाणद्रव्य त्वारोपः। न चेहापि तथा स्यात्, अन्यत्राप्यसिद्धेः। न चासन्नेवैकः स्थूलः परिस्फुरति, बाधकानामपास्तत्वात् ।
शङ्क० टौ। एवं तौति । यद्यने केषु न स्थौल्यारोप इत्यर्थः । तावद्देशेति । अन्यत्र प्रतीतस्य स्थौल्यस्य प्रत्यक्ष सम्भवत्यारोपो न तत् त्वत्पक्ष इत्यर्थः । दहापौति । त्वत्पक्षेपौत्यर्थः ।
(१) समूहपरम्परा प्र इति १ पु० पा० । (२) तावद्देशव्यापित्वसाम्येन इति २ पु० पा० । (३) द्रव्यवत्त्वारोप इति २ पु० पा० ।
For Private and Personal Use Only