________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
ध्यात्मतत्वविवेके सटी के
__शङ्क० टी० किञ्चान्यत्राननुभूतं म्योन्यं परमाणष कथ-- मारोप्यतामित्यत आह । अपि चेति । ननूतं म्यौल्यं न परिमाणभेदोऽपि तु नानादिग्दे शव्यापितैव तदित्यत आह । न चेति । एष महिमेति । स्थौल्यप्रतीतिविषयत्वमहिमेत्यर्थः । विरोधमेव म्फटयति । यदि हौति । परमाणनामाधारतया
फरणो मति नाधेयतया स्फुरणम्। श्राधेयतयैव म्फरण नाधारतया स्फरणं म्यात्, तथा चे कत्वं स्थौल्य च कुत्रारोप्येत, आरोपविषयानुपस्थिते रित्यर्थः । परमाणमात्रतावमाम एव म्यान्न तु स्थौल्यावभाम दति गोषः ॥
भगौ० टौ । ननु नानादिग्देशसम्बन्धमाहात्म्या देकात्मतया म्फुरणे स्थन्नात्मतया स्फरणं म्यादित्यत आह । न चेति । एकत्वनानात्वयोर्विरोधान्नारोप इत्यर्थः । विरोधं स्फटयति । यदि हौति । परमाणसमूहो यद्यारोपविषयस्तदा नारोप्यस्यैकत्वस्योपस्थितिरथ नानादिग्देशव्यापित्वमारोप्यं तदारोपविषयज्ञानं नाम्तीत्यभयथाप्यारोपानुपपत्तिरित्यर्थः ॥
रघ ० टौ । एष महिमा यत् परमाणत्वेनाम्फरणं स्फुरणं च स्थलत्वेनेति। विरोधमेव विवृणोति। यदि हौति। अयमर्थः । नानादिग्दे शव्यापित्वमेव स्थौल्यं परिमाणभेदो वा। नाद्यः, दिग्देशा हि भवतां परमाणव एव, ते यदि नानात्वेन देशत्वेन च रह्यन्ते, न तर्हि तेष्वेकत्वस्थ देशित्वस्य वाऽऽरोपो, न चान्यस्य
For Private and Personal Use Only