SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः। ६४१ • टौ । भागेषु परमाणष । ददमिति । एकत्वसामानाधिकरणमित्यर्थः । अवयवेष भिन्नतथाऽनुभूयमानेब्वेकत्वारोपो न मम्भवतीत्याह। न हौति । ननु यदि तत्र नैकत्वारोपस्तदा म्यूलप्रत्ययोपि में तत्रेतात श्राह: न चेति । ननु करचरणादौनामनेकत्वेन जानेष्यकत्वमारोप्यतां को दोष इत्यत पाह। म नि । रघ० टौ. । भाग परमाणष । इदं स्थन एक दति प्रतिभानम । अपि चैवमेकपरमावात्मना परमाणुकोटिरप्यारोपिता परमाणुमावतयैव परिस्फुरेत्, न स्थूलतया। न च नानादिग्देशव्यापित्वस्यैष महिमेति साम्प्रतम, विरोधात् । यदि हि नानादिकाः परमाणवो देशतयाऽवभासेरन नैकतया देशितया चारोप्येरन, तथा च कस्य नानादिग्देशव्यापिता, देशिनोऽपरिस्फूर्तेः । अथ तथात्वेनारोप्येरन् ! न नानात्वेन देशत्वेन वाऽवभासेरन, तथा च कस्य नानादिग्देशव्यापिता, ("देशिनोऽपरिस्फूर्तेः । तस्मादेकत्वारोपे (२)परमाणुमात्रावभाम एव स्यादिति । (१) देशानामपरि इति २ पु० पा० । (२) परमाणमात्रत्वावभास इति २ पु. पा० । 81 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy