________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६५
भमितव्यमेवं घटध्वमकाले घटस्चेनास्ति तदा प्रागभावेन भविनव्यमे कविरोधिविरहस्य(१) विरोध्यन्तरनियतत्वादित्यत श्राह । एते नेति । विच्छेदप्रत्ययस्यानुभयात्मकत्व प्रमथेने त्यर्थः । तहि विरोधिविगमकाले विरोध्यन्तरं कथं न भवेदित्यताह । भाववदिति । यथा घटस्य प्रागभावप्रध्वमौ विरोधिनी तथा प्रागभावस्य घटतद्ध्वंसौ ध्वमस्य च घटतत्प्रागभावाविति नामो विरोधिविगम काल इत्यर्थः ॥
भगा टौ । भावावच्छिन्नेति । अत्र प्रागभावावच्छिन्नमत्तायोगिचं माध्यमतोभावत्वं नाभावान्तरे माजाव्यापकमिति मम्प्रदायविदः । यद्वा पूर्वापरितोषेणाह । प्रागिति । अभावपदं प्रागित्यनेनापि मन्दध्यते । ध्वमो न जायत इत्यत्र ध्वमग्राहकमानबाधः प्रतियोगिजन्याभावम्य ध्वमत्वात, तथा प्रागभावो जायत इत्यत्रापि, तथाहि तन्तषु पटो भविष्यतीति बुद्धिः प्रागभावे प्रमाणं तम्य च जातत्वे तम्याप्यन्यः प्रागभावः इत्यनवस्थ या प्रागभावज्ञानमेव न म्यादित्यर्थः । प्राक्पश्चाचेति । प्रागभावस्य जातत्वे तदनाधारक्षमाम्य प्रागभावध्वंसानाधारक्षणत्वेन प्रतियोग्याधारत्त्वप्रसङ्गः । एव ध्वंमम्य ध्वंमप्रतियोगित्वे तदनाधारक्षणस्य प्रागभावध्वं मानाधारक्षणत्वेन प्रतियोग्या धार व प्रमङ्गः । ननु यथा प्रागभावम्य प्रतियोगितध्वंसोभयविरोधित्वं तथा प्रागभावप्राग
(१) एकविरोधिविर हकालम्य २ पु० या० । 34
For Private and Personal Use Only