________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीके
भावस्यापि, एवं ध्वंसध्वंमम्यापि प्रतियोगिप्रागभावोभयविरोधित्वं स्थादिति नोकदोषः । मेवम् । अत्र व्यवहार स्यान्यथोपपत्तेः । ननु योऽयं पटादिरुत्पद्यमानो दृश्यते म पूर्वमप्यत्पन्नः किं तु ध्वं सेनान्तरित श्रामोदेवं प्रागभावेऽपि वाच्यमित्याशयेनाह । अथेति । अनुभयात्मकेति । ध्वंमप्रागभावाभ्यां विच्छिन्नस्य घटस्यानुभव यथार्थत्वा यथार्थत्वे उभये अप्यनु पपन्ने स्यातामित्यर्थः । अत्रायथार्थवे बाधकमाह । अययार्थत्व इति । कालविच्छेदप्रत्ययम्या यथार्थत्वं विषयाभावमत्यत्वे स्यादिति प्रत्ययाऽयथार्थत्वानुपपत्त्या प्रत्येतव्यान्यथाभावस्यावश्यकत्वे भावाभावयोरेककाल - सत्त्वात् विरोधो न म्यादित्यर्थः । यथार्थत्वं विनि । पृर्वापरकालवर्तिनोर्मध्यकालेऽपि सत्त्वेन स्थैर्यापत्त्या तयोर्भट सिद्धौ स्वोकृतोन्मजनाभावापत्तिरित्यर्थः । ननु घटध्वंमकाले प्राग भावम्य ध्वंममत्त्वे तम्यापि प्रागभावोऽन्य इत्यनवस्था म्यात् तथा च दमत्त्व वाच्यम् एवं मति प्रागभावोन्मज्जनापत्तिः एवं घटप्रागभाःकाले घटध्वंमम्य प्रागभावास्तित्वे तापि मोऽन्यतस्यापि प्रागभावोऽपर दत्य नवस्थापत्त्या घटप्रागभावामत्त्वे तदानौं ध्वंमप्रमङ्ग इत्यत प्राह । एतेनेति । भाववदिति । यथा घटम्य विरोधिनी तत्प्रागभावप्रध्वंमा विति तत्काले न घटस्योन्मन्ननं तथा तत्प्रागभावम्य घटतत्प्रध्वंमो घटप्रध्वंस्य च घटतत्प्रागभावाविति न तयोरुन्मज्जनमित्यर्थः । न चैवं प्रतियोगित्वाविशेषेण घटप्रागभावस्य घटप्रध्वंसनिरूप्यत्वापत्तिः भावत्वस्योपाधित्वात् ।
For Private and Personal Use Only