________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
यात्मतत्त्वविवेके सटौके
हि जन्यत्वे तस्यापि प्रागभावान्तरमेवं तम्याप्यनवस्थादस्यतया प्रत्यक्षमेवैतादृशं नोदोयादिति भावः । प्रागिति । प्रागभावशा जन्यत्वा याक्कार्योन्मजनं प्रध्वंमस्य नाशमत्वे पश्चात्कार्योन्मज्जनप्रमङ्ग इत्यर्थ: : ननु पूर्वमपि घट श्रामौत् कुतश्चिनिमित्तानोपलभ्यत इति स्यादेवं ध्वंसानन्तरमपि घट: स्यात् कुतश्चिनिमित्तानोपलभ्यत इति स्यादित्याङ्क ते । अथेति । काले ति। घटध्वंसा नन्तरमिदानौं घटो नास्तौति यः कालविच्छेदप्रत्ययः स यद्ययथार्थम्तदानौमपि घटसत्त्वे ध्वं ममत्त्वे च तयोविरोधो न म्यात् द्वयोः ममानकालौनत्वात् । यथार्थत्वे तु घटध्वंम एस तदा अनुभूयते इति कुतो घटोन्मजनप्रमंग इत्यर्थः । अनुभयात्मक त्वमिति । यथार्थत्वायथार्थत्वोभयानात्मकत्व मित्यर्थः । विचन्द्रेति । एक एव चन्द्रोमध्ये विछिन्नत्वेन योऽनुभूयते म मध्येपि यथाम्टे व विच्छेदप्रत्ययस्या यथार्थत्वात्। एवं मध्येपि घटः स्यादेव नाम्तौति प्रत्ययस्यायथार्थत्वादित्यर्थः । एवं प्रागभावकालौ नेपि घटे नास्तिताप्रत्ययो विकल्पनौयः । ननु मंतु प्रागभावाः प्रध्वमाश्च अनन्ताएवघटविरोधिनम्तथा च जातत्वाद्विनाशित्वाच्चेति हेतु अपि प्रागभावोत्पन्नत्वप्रध्वंसना शित्वमाधके ममाहिते भवत दति चेत् । न। प्रध्वमानां प्रागभावानां च तावतां भेदाननुभवात्(२ । हेतुदये च भावत्वस्योपाधेरुतत्वात् कल्पनागौरवप्रसङ्गाचे ति । ननु घटप्रागभावकाले घटश्चेत् नास्ति तदा तद्विरोधिना ध्वंसेन
(२) जन्यत्वे १ पु० पा० ।
(२) ननुगमात् २ पु० पा० ।
For Private and Personal Use Only