________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६३
किमेतेषां दूषणमिति चेत् ! भावावच्छिन्नव्याप्तिकत्वादप्रयोजकत्वं प्राक्पध्वंसाभावग्राहक प्रत्यक्षबाधः प्राक् पश्चाच्च कार्यान्मज्जनप्रसङ्गलक्षणप्रतिकूलतर्कश्च । अथोन्मजने को दोष इति चेत् ! कालविच्छेदप्रत्ययस्यानुभयात्मकत्वप्रमङ्गः। अयथार्थत्वे तस्य हिचन्द्रदर्शनकाल चन्द्र देशविच्छेदवत् तहतः कालाविच्छेटे भावस्य प्राक्प्रध्वंसमहत्तित्वेनाविरोधप्रमङ्गात् । यथार्थत्वे तु भेदस्थिता तदनमज्जनानुपपत्तेः। एतेन प्रागभावनध्वंसोनप्रज्जनं तत्क ले च प्रागभावान्मज्जनमपास्तम्। भाववदभावयोरपि उभयविरोधिस्वभावत्वादिति ।
शाश• टी० । स्वमतपरमतयोवृधान्तद्वयमाकाशवदित्यादि । एतेषामिति । अनुमानताणामित्यर्थः । भावनेति । जातो वा निवर्तत जातत्वादित्य त्र अजालो वा न निवर्तेत अजातत्वादित्यत्र च माधनधर्मावच्छिन्नमाध्यव्यापकं भावत्वमुपाधिरतो विपक्षबाधकद्वयम्य श्राभामत्वे ध्वंमपक्षकप्रागभावपक्षक योरनुमानयोरप्रयोजकत्वमित्यर्थः। तर्कयोभावत्वावच्छिन्नव्या प्तिकत्वाद्धेत्वोर प्रयोजकत्वमिति योजना । अपव्याख्यानमन्यत् । प्रागिति ! प्रागित्यत्राभाव इति सम्बध्यते । दहेदानौं नष्ट इति प्रध्वमग्राहकं प्रत्यक्षं तबाधित ध्वमम्याजन्यत्वमाधनं दूह तन्तषु भविष्यति पट दति प्रागभावग्राहकं प्रत्यक्षं तदाधितं च प्रागभावे जन्यत्वानुमानं, प्रागभावस्य
For Private and Personal Use Only